पृष्ठम्:अद्भुतसागरः.djvu/३०७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२९३
परिवेषाद्भुतावर्त्तः ।

पराशरः ।

 राज्ञः शस्त्रेण निधनं पिनद्धे दैत्यमन्त्रिणि ।
 सौरे स्यादम्भसा पीडा जीवे राज्ञः पुरोधसाम् ॥
 बुधे ज्ञानिवधो भौमे दस्युशस्त्राग्निसम्भवः ।

भार्गवीये तु ।

 सेनापतिकुमारणां सेनायाश्चापि विद्रवः ।
 लोहिताङ्गपरीवेषे शस्त्राग्न्युत्पात एव च ॥
 मन्त्रिणो लेखकाश्चापि वर्धन्ते स्थावराणि च ।
 वृष्टिं चापि विजानीयात् परिविष्टे बुधे ग्रहे ॥
 पुरोहितामात्यनृपा हन्युरन्योन्यमेव च ।
 पुररोधं विजानीयात् परिविष्टे बृहस्पतौ ।
 यायिनः क्षत्रियाँश्चापि नृपयत्नीश्च पीडयेत् ।
 धान्यार्घं पृथु कुर्याच्च परिविष्टे भृगोः सुते ॥
 स्थावरान् कर्षकाँश्चापि क्षुद्रधान्यं न पीडयेत् ।
 वातवृष्टिं च जनयेत् परिविष्टः शनैश्वरः ॥
 बाह्यमेवहि गर्भाँश्च राहुः पीडयते ध्रुवम् ।
 व्याधीँश्चैव हि जनयेत् परिविष्टः सचन्द्रमाः ॥
 क्षुच्छस्त्राग्निभयं घोरं राजतो मृत्युतस्तथा ।
 परिविष्टश्च केतुः शिखिनश्च हिनस्ति सः ॥

वराहसंहितायां तु ।

 भौमे कुमारवलपतिसैन्यानां विद्रवोऽग्निशस्त्रभयम् ।
 मन्त्रिस्थावरलेखकपरिवृद्धिश्चन्द्रजे सुवृष्टिश्च ॥
 जीवे परिवेषगते पुरोहितामात्यनृपपीडा ।
 शुक्रे यायिक्षत्रियराज्ञी पीडा प्रियं चान्नम् ॥