पृष्ठम्:अद्भुतसागरः.djvu/३०६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२९२
अद्भुतसागरे

 मण्डलैः पुररोधः स्यात् त्रिभिरभ्यधिकं ध्रुवम् ॥

पराशरस्तु ।

 सन्ध्ययोश्चेत् सप्तमण्डलानि सूर्येऽभीक्ष्णं दृश्येरन् उपतापस्तस्य देशस्यमरकः स्यात् क्षुच्छस्त्रकोपाभ्यामन्योन्यविरोधाच्च ।

अथ नक्षत्रग्रहावरोधकं चन्द्रपरिवेषफलम् । तत्र पराशरः ।

 यत्र त्रीण्यवरुध्येरँश्चन्द्रमाः सनक्षत्रो ग्रहस्तव्यहाद्देवो वर्षति मासाद्वा भयं ब्रूयात् ।

गर्गश्च ।

 त्रयो यत्रावरुध्येरन् नक्षत्रं चन्द्रमा ग्रहः ।
 त्र्यहाद्वर्षं समाचष्टे मासाद्वा विग्रहं महत् ॥

वराहसंहितायां च ।

 वृष्टिस्त्र्यहेण मासेन विग्रहो वा ग्रहेन्दुभनिरोधे ।
 होराजन्माधिपयोर्जन्मर्क्षे वाऽशुभो राज्ञः ॥

 वेति व्यवस्थितविकल्पः । आत्मनः शत्रोर्वा जन्माधिपे लग्नाधिपे जन्मनक्षत्रे च परिवेषाभ्यन्तरे मासेन विग्रहो भवति । अन्यथा वृष्टिः । विग्रहे सति यस्य जन्माधिपादयः परिवेषावरुद्धास्तस्य राज्ञः पराजयोऽन्यस्य जय इति बोद्धव्यम् ।
सूर्यपरिवेषे तत्फलं गणितेनानुमाय वक्तव्यम् । अत एव बृहद्यात्रयां वराहः ।

 परिवेषोऽर्कशशिनोः शत्रुपक्षग्रहैः सह ।
 स्निग्धोऽखण्डश्च जयदः पापदो भयमण्डलः ॥

शत्रुपक्षा ग्रहाः शत्रोर्जन्माधिपहोराधिपराज्याधिपवर्त्तमानदशाधिपाः । अत्र शत्रुपक्षप्रहैरित्युपलक्षणम् । शत्रुपक्षीयजन्मादिनवनक्षत्रैरवबोद्धव्यमिति ।
अथ रविचन्द्रपरिवेबाभ्यान्तरस्थभौमादिग्रह फलं वटकणिकायाम् ।

 बलपपुरोहितनरपतिकृषिकृत्पीडा क्रमेण परिविष्टैः ।
 कुजगुरुसितार्कपुत्रैः सौम्येन तु मन्त्रिपरिवृद्धिः ॥
 केतोः शस्त्रोद्योगो राहोः परिवेषणेन रोगभयम् ।