पृष्ठम्:अद्भुतसागरः.djvu/३०३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२८९
परिवेषाद्भुतावर्त्तः ।

 तेषां पराजयं विद्यात् स्निग्धे तेषां च वै जयः ॥
 येन येनात्र वर्णेन यो यो भागोऽनुरज्यते ।
 तत्र तेषां फलं विन्द्याद्भक्त्यादिषु प्रकीर्त्तितम् ॥

अथ शुभसूचकपरिवेषलक्षणम् ।
वराहसंहितायाम् ।

 चाषशिखिरजततैलक्षीरजलाभः स्वकालसम्भूतः ।
 अविकलवृत्तः स्निग्धः परिवेषः शिवसुभिक्षकरः ॥

अथाशुभपरिवेषलक्षणं । भीष्मपर्वणि कुरुपाण्डवसैन्यक्षयनिमित्तम् ।

 “परिवेषस्तथा घोरः चन्द्रभास्करयोरभूत् ।
 वेदयानो भयं घोरः राज्ञां देहावकर्तनम्"[१]

घोरो भयानकः पापफल इत्यर्थः ।
तथा च वराहसंहितायाम् ।

 सकलगगतानुचारी नैकाभः क्षतजसन्निभो रूक्षः ।
 असकलशकटशरासनशृङ्गाटकवत् स्थितः पापः ॥

वटकणिकायाम् ।

 शृङ्गाटकचाषोरगशकटनिभः परुषमूर्त्तिरतिबहुलः ।
 सकलगगनानुचारी बहुवर्णश्चानुबन्धी च ॥

 द्वित्रिगुणः खण्डो वा त्रिसन्ध्यमभ्युच्छ्रितो ग्रहच्छादी ।
 परिवेषः पापफलो ग्रहरोधी हन्ति तद्भक्तान् ॥

भार्गवीये ।

 तापतीक्ष्णार्ककिरणे प्रसन्नाम्बरमण्डले ।
 लोहिताख्ये क्षुरभ्रान्ते सरश्मौ पीतमण्डले ॥
 अप्रकाशाद्दिनपतेरानक्षत्रानुगामिनि ।
 सान्द्राभतारस्तनिते परिवेषे प्रकाशिनि ।


  1. ११२ अ. १० श्लो. ।