पृष्ठम्:अद्भुतसागरः.djvu/३०१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२८७
परिवेषाद्भुतावर्त्तः ।

अथ वर्णफलं वटकणिकायाम् ।

 स्निग्धो मधुघृतशिखिचाषपत्रनीलाब्जरत्ननिभः ।
 क्षेमसुभिक्षाय भवेत् परिवेषोऽर्कस्य शशिनो वा ॥

वराहसंहितायां च ।

 वर्णेनैकेन यदा वहलः स्निग्धः क्षुराभ्रसंकीर्णः ।
 स्वर्त्तौ सद्यो वर्षं करोति पीतश्च दीप्तार्कः ॥

क्षुरः कोकिलाक्षपुष्पं तद्वर्णमभ्रं क्षुराभ्रम् | मध्यदिने तु शस्त्रोत्पाताय वर्षाय वा ।
भार्गवीये ।

 मयूरगलशङ्खेन्दुमुक्तागोक्षुरपाण्डुराः ।
 मधूकघृतमण्डाभा दूर्वाश्यामाश्च वृष्टये ॥

पराशरः ।

 अखण्डा विकृता सद्योजाः श्वेताः स्निग्धाश्च नताः परिवेषाः सद्यो वर्षाय वा ।

वराहसंहितायां तु ।

 शिखिगलसमेऽतिवर्षं बहुवर्णे नृपवधो भयं धूम्रे |
 हरिचाषनिभे युद्धान्यशोककुसुमप्रभे वाऽपि ॥

विष्णुधर्मोत्तरे ।

 बहुवर्णे परिवेषे प्रजापीडा स्यात् । विवर्णा एवार्धचन्द्राकृतयो वहिर्ज्योतिष्मत्यः सेनावधाय ।

भार्गवीये ।

 रक्ते पीते सिते ताम्रे कृष्णेऽथ हरितेऽरुणे ॥
 क्षुच्छस्त्रव्याधिवर्षाग्निमृत्युशस्त्रानिलाय च ।
 वर्णानां तु भयं ज्ञेयं यथावर्णपरिग्रहः ॥
 कपोतः सबलश्चापि तिर्यग्योनौ व्यवस्थितौ

मौशले वृष्टिवंशक्षयनिमित्तम् ।

 “परिवेषाश्च दृश्यन्ते दारुणाश्चन्द्रसर्ययोः ।