पृष्ठम्:अद्भुतसागरः.djvu/२९९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२८५
परिवेषाद्भुतावर्त्तः ।

अनुक्तफलपाकसमयविशेषाणामन्तरिक्षाद्भुतानां षाण्मासिक: फलपाकः पराशरेणोक्तः ।

इति श्रीमहाराजाधिराजनिश्शङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेऽद्भुतसागरे प्रतिसूर्याद्भुतावर्त्तः ।


अथ परिवेषाद्भुतावर्त्तः ।

तत्र परिवेषम्बरूपमाह पराशरः ।

 अथ परिवेषा वाताभ्ररश्मि विकारसमुत्थाननं चन्द्रे सूर्ये वा सद्यः फलमादिशेदतः सप्तरात्राद्वा यावद्दर्शने भेदे ।

वराहसंहितायां तु ।

 सम्मूर्छिता रवीन्द्वोः किरणाः पवनेन मण्डलीभूताः ।
 नानावर्णाकृतयस्तन्वभ्रे व्योम्नि परिवेषः ॥

अत्र गवीन्द्वोरित्युपलक्षणम् । ग्रहाणां नक्षत्राणां चेति बोद्धव्यम् ।
तदुक्तं भार्गवीये ।

 गृहीत्वा भूरजः सूक्ष्मवर्णं पांशुं नियम्य च ।
 पीडामहति योगेन मरुता मण्डलीकृतात् ॥
 हिता हितार्थलोकानां ज्योतींष्युपरुणद्धि वै ।
 नक्षत्रग्रहताराणां शशिनो दिनपस्य च ॥
 निविष्टो भाव आगन्तुः परिवेष इति स्मृतः ।

रक्तवर्णादयः परिवेषा नव इन्द्रादिदिक्पालकृताः ।
तथा च वराहसंहितायाम् ।

 ते रक्तनीलपाण्डुरकापीताभ्राभशवलहरितशुक्लाः ।
 इन्द्रयमवरुणनैर्ऋतिश्वसनेशपितामहाग्निकृताः ॥
 धनदः करोति मेचकमन्योन्यगुणाश्रयेण चाप्यन्ये ।