पृष्ठम्:अद्भुतसागरः.djvu/२९८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२८४
अद्भुतसागरे

परिधिः प्रतिसूर्यः ।
तथा च वराहसंहितायाम् ।

 परिधेस्तु प्रतिसूर्यः-इति प्रतिसूर्यानुवृत्तौ ।
पराशरस्तु ।

 परिधी उभयपार्श्वतः स्निग्धौ वर्षकरौ रूक्षौ विनाशनौ पृष्ठतो वा संग्रामाय । परिमण्डलाः कुम्भकुण्डाकृतयः प्रशस्ताः । विपरीता अन्ये शङ्खवैडूर्यपरिग्रहाः । स्निग्धाः प्रशस्ताः सन्निकृष्टाः प्रजाहिताय वर्षाय च पीते व्यायिभयं विद्यात् । ताम्रे शस्त्रकोपो भवति ।

 दीप्ताग्निवर्णः कनकप्रभो वा सन्ध्यासु चेद्भास्करमावृणोति ।
 कम्पे तु भूः खात् प्रपतेन्महोल्का राजा विनश्येत् सहितः प्रजाभिः॥

दीप्ताग्निवर्णः कनकप्रभो वा प्रतिसूर्यो भास्करमावृणोति तिरस्कुरुत इत्यर्थः ।
वटकणिकायाम् ।

 पीतो व्याधिं जनयत्यशोकरूपश्च शस्त्रकोपाय ।
 प्रतिसूर्याणां माला दस्युभयातङ्कतो नृपतिहन्त्री ॥

पराशरस्तु ।

 सन्ध्यासपीपे यदि भास्करस्य दृश्येत माला प्रतिसूर्यकाणाम् ।
 सूर्ये भवेयुः प्रचुराश्च वैरा रोगाश्च घोरा विविधप्रकाराः ॥

 अत्रानुक्तविशेषाशान्तिषु प्रतिसूर्योत्पातेषु सावित्रीमश्रकलशदशलक्षहोमादिका शान्तिरभयाख्या वा महाशान्तिरौत्पातिफललगुरुलाघवमवगम्य कर्त्तव्या ।

मयूरचित्रे ।

 उदीयमाने सूर्ये च दृश्यते च प्रतिसूर्यकः ।
 त्रीण्यब्दानि भवेत् त्रासो मासार्धेन न संशयः ॥
 अत्र साधारणी शान्तिः कर्त्तव्या भतिमिच्छता ।