पृष्ठम्:अद्भुतसागरः.djvu/२९४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२८०
अद्भुतसागरे

यवनेश्वरस्तु ।

 कन्यारतिप्रायिकसङ्गताग्निवनप्रलम्बिद्रवभूमिभूपाः ।
 मुखेषु रागाञ्जनगात्रभूषाः स्त्रीक्रीडनादर्शसमुद्भवानि ॥
 प्रदीपिकानौगिरिकोत्तरीयस्त्रोशिल्पकाव्यश्रुतिपार्थलेख्याः ।
 विरागवासोमणिगन्धधूपाः संस्थानगीतादिकलाश्च षष्ठे ॥

काश्यपः ।

 तुले तु यवगोधूममाषाः सिद्धार्थकास्तथा ।

वराहसंहितायाम् ।

 सप्तमराशौ भाषा यवगोधूमाश्च सर्षपाश्चैव ।

यवनेश्वरस्तु ।

तुलादिमानापणपाथवीथीहिरण्यरत्नाम्बरमौक्तिकानाम् ।
उद्घोषकोद्देशिकसार्थमुख्यहारादिनैर्याणिकसूतिकानाम् ॥
विवादधूर्त्तानृतदम्भजीवपौण्याध्वकर्त्तृश्रुतिपण्डितानाम् ।
षड्गुण्यसेवादिकचातुराणां तुलाधरः संपठितोऽधिकारे ॥

काश्यपः ।

 वृश्चिकेक्षुरसं[१]सैक्यमाजं लोहं सकांस्यकम् ।

वराहसंहितायां तु ।

 अष्टमराशाविक्षुः सैक्यं लोहायजाविकं चापि ।

यवनेश्वरस्तु ।

श्वित्राग्निवल्मीकविषाग्निशस्त्रप्रणष्टदष्टक्षतजाहतानि ।
सरीसृपावृश्चिकचक्रगोधासर्पादयो नक्तविहारिणोऽन्ये ॥
विहारिपापौपहतप्रदुष्टदीनार्त्तभग्नास्त्रविगर्हितानि ।
मांसोत्करावस्थितगुह्यमाण्डसाङ्गायुधास्त्रादि च वृश्चिके तु ॥

काश्यपः ।

 धान्यं धनुषि वस्त्राणि लवणास्तुरगास्तथा ।


  1. अलिनीक्षुरसम् इति अ. ।