पृष्ठम्:अद्भुतसागरः.djvu/२९५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
ऋक्षाद्यद्भुतावर्त्तः ।

वराहसंहितायां तु ।

 नवमे तु तुरगलवणाम्बरास्त्रतिलधान्यमूलानि ।

यवनेश्वरस्तु ।

हयद्विपाः शाकुवचक्रवाकवर्मास्त्रयोधायुधयप्रशाणाः ।
वेदाङ्गमन्त्रक्रतुहव्यभाण्डवेदान्तिकाचार्यमुनिक्रियाश्च
ज्ञानोपदेशागमवाग्वरिष्ठकाव्यस्मृतिव्याकृतिमङ्गलार्थाः ।
राष्ट्राण्यमात्यापुरमन्त्रिपौराः सुगन्धिनो यच्च सुगन्धि सत्त्वम् ॥

काश्यपः ।

 मकरे शस्यसीने च सुवर्णगुडधातवः ।

वराहसंहितायां तु ।

 मकरे तरुगुल्माद्ये सैक्येक्षुसुवर्णकृष्णलोहानि ।

यवनेश्वरस्तु ।

वन्या मृगा मन्त्रबलेक्षुपादानलद्विजाश्च ऋिमिशैवलाद्याः ।
दंष्ट्राविशिष्टा मकरादयोऽन्ये ससीसलोहायसधातुधान्याः ॥
कुशस्यधान्यानि सकाञ्चनानि वल्लीद्रमादीनि च सेकजानि ।
वैराणि जीवा मृगपक्षिनिम्ना मृगाश्रये यच्च जलाधिवासे ॥

काश्यपः ।

 कुम्भे कुसुमचित्राणि हंसाश्च जलदोद्भवाः ।

वराहसंहितायां तु ।

 कुम्भे सलिलजफलकुसुमरत्नचित्राणि हंसाश्च[१]

यवनेश्वरः ।

तडागकूपप्रतिरोधबन्धसंप्रेक्ष्यचीनश्लथलोहिताङ्गाः ।
कुशस्यलोहायसकृष्णमांसश्वपाकचौरान्तरवद्धवृद्धाः
नपुंसकानौकृतिका जलोत्था विचित्रपुष्पाणि फलानि हंसाः ।
सुरासवाद्यम्बुचरा वकाद्या वटादयः कुम्भभृदाश्रयाः स्युः ॥


  1. रूपाणि इति अ. ।