पृष्ठम्:अद्भुतसागरः.djvu/२९०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२७६
अद्भुतसागरे ।

गार्गीये ।

 यस्मिन् देशे दिवा तारा दृश्यते दिवि कर्हि चित् ।
 तस्य देशस्य यो राजा सराष्ट्र: स विनश्यति ॥

वराहसंहितायाम् ।

 त्रिदशगुरौ नृपतिवधो दिया दृष्टे .................।

पराशरस्तु ।

 कदा चिद्दृस्यते यत्र दिवा देवपुरोहितः ।
 राजा च म्रियते तत्र सर्वदेशो विनश्यति ॥

 जन्मनक्षत्रादिस्थे बृहस्पतौ दिवा दृष्टे नृपवधः । अन्यत्र तु देशनाशः- इति ।

विष्णुधर्मोत्तरे ।

 अकस्माद्यत्र दृश्येत दिवा देवपुरोहितः ।
 राजा वा म्रियते तत्र सर्वदेशो विनश्यति ॥

पराशरः ।

 अहः सर्वं यदा शुक्रो दृश्यते तु महाग्रहः ।
 तदा चागन्तुभिर्ग्रामा बर्ध्यन्ते नगराणि च ॥

अहः सर्वमिति शौकं सकलसावनमित्यर्थः । सकलसौरसावनदिने भार्गवदर्शनासम्भवात् ।

वराहसंहितायाम् ।

 दृष्टो मस्तगतोऽर्को भयकृत् क्षद्रोगकृत् समस्तगतः ।
 अर्धदिवसे तु सेन्दुर्नृपपुरबलभेदकृच्छुक्रः ॥

 मस्तगत इति पञ्चमुहूर्त्तोनप्रहरत्रयं यावत् । तत्रैव मस्तकस्थापयित्वादर्कस्य समस्तप्रहरिति प्रागेव व्याख्यातं तदयुक्तम् । अनस्तमितेऽपि सूर्ये सदैव पुष्टो भार्गवो दृश्यत एव यतः । अतो मस्तगत इत्येष एव पाठः ।

वटकणिकायाम् ।

यमारयोः पवनहुताशजं भयं ह्यदृष्टयोरसहितयोश्च सद्ग्रहैः ।