पृष्ठम्:अद्भुतसागरः.djvu/२८९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२७५
ऋक्षाद्यद्भुतावर्त्तः ।

 तिलमाषाः प्रशान्ती च श्यामाकाशररालकः ॥

आढकी तु रविप्रसारिनीवारः । रालकः कङ्गुः ।
विष्णुधर्मोत्तरे स्नानमन्त्रः ।

इदमापः प्रवृहतः स्नानमन्त्रः प्रकीर्त्तितः ।

स्नानं तथैवं नृपचन्द्र पश्चात् स्नानं प्रकुर्याद्गृहसंप्रविष्टम् ।
पीडाकरस्याथ ततस्तु कार्यं नक्षत्रपीडाभिहितं यथावत् ॥
पीडाकरस्याथ ततस्तु कार्या पूजा ग्रहेन्द्रस्य नरेन्द्रचन्द्र ।
संपूजयेच्चाप्यथ चन्द्रयुक्तं ततः स दोषान् सकलान् जहाति ॥

अथैकदैव पीडितषड्नक्षत्रपीडायां शान्तिः । तत्र काश्यपः ।

 उदुम्बरफलैर्विल्वेः शतावर्या प्रियङ्गुभिः ।
 अथर्वशिरसा जप्तैस्तोयैः सर्वाभिषेचनम् ॥

वराहसंहितायां तु ।

 सर्वेषां पीडायां दिनमेकमुपोषितोऽनलं जुहुयात् ।
 सावित्र्या क्षोरितरोः समिद्भिरमरद्विजानुरतः ॥

पराशरः ।

 यथानक्षत्रपूजां बल्युपहारमग्निहोमं च कुर्यात् ।

अथ दिनरात्र्योस्तारकदर्शनादर्शनफलं बार्हस्पत्ये ।

 निर्निमित्तं ज्योतिषां चेद्दिवासंदर्शनं भवेत् ।
 रात्रावनभ्रे यदि वाऽदर्शनं तद्विगर्हितम् ॥

वराहसंहितायाम् ।

 व्यभ्रे निश्युडुनाशो दर्शनमपि वाऽह्नि दोषकरम् ।

मत्स्यपुराणे तु ।

 रात्रावनभ्रगगने भयं स्यादृक्षवर्जिते ।
 दिवा सतारे गगने तथैव भयमादिशेत् ॥

अरण्यकाण्डे खरवधनिमित्तम् ।

 उदाभासद्दिवा चन्द्रस्तारागणसमन्वितः [१]


  1. उत्पेतुःश्च विना रात्रिं ताराः खद्योतसप्रभाः- इति वाल्मीकोये उक्तस्थले उपलभ्यते ।