पृष्ठम्:अद्भुतसागरः.djvu/२८८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२७४
अद्भुतसागरे ।

अथ मानसनक्षत्रपीडायां शान्तिमाह पराशरः ।

 मानसेऽश्वत्थसितचन्दनशिरीषकुञ्जरमदाम्भसा सुस्नातस्तोयभवैः कुसुमैः सोममभ्यर्चयेत् । व्रतं चान्द्रायणमाचरेत् ।

काश्यपश्च ।

 शिरोषं चन्दनं शुक्लं वारणस्य मदोदकम् ।
 नीरजेैः फुल्लकह्लारैरुदकुम्भाभिषेचनम् ॥
 व्रतं चान्द्रायणं कुर्यान्मानसे ह्युपतापिते ।

विष्णुधर्मोत्तरे तु ।

 शिरीषचन्दनाश्वत्थगजदानाम्बुभिर्नरः ।
 स्नातस्तु मानसे तप्ते तस्माद्दोषाद्विमुच्यते ॥

वराहसंहितायां तु ।

 मानसतापे होमः सरोरुहै: पायसैर्द्विजा भोज्याः ।
 गजमदशिरीषचन्दनबलातिबलवारिणा स्नानम् ॥

अथाभिषेकदेशजातिनक्षत्रपीडायां शान्तिर्विष्णुधर्मोत्तरे ।

 पीडिते चाभिषकर्क्षे सर्वरत्नोदकैस्तथा ।
 पीडिते देशनक्षत्रे मृद्भिः स्नानं विधीयते ॥
 मृत्तिकाश्च प्रवक्ष्यामि गदतः शृणु मे नृप ।
 नदीकूलद्वयान्नद्योः सङ्गमात् सरसस्तटात् ॥
 अश्वस्थानाद्गजस्थानाद्गोस्थानाद्गिरिमस्तकात् ।
 शकस्थानात् सवल्मीकाद्राजस्थानाद्वनालयात् ॥
 गजशृङ्गोद्धृता चैव वृषशृङ्गोद्धृता तथा ।
 सर्वबीजोदकस्नातो जातिनक्षत्रपीडनात् ॥
 मुच्यते किल्विषाद्राजन् नात्र कार्या विचारणा ।

देवीपुराणे सर्वबीजानि ।

 यवगोधूममुद्गानि शालिः षष्टिक आढकी ।