पृष्ठम्:अद्भुतसागरः.djvu/२८७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२७६
ऋक्षाद्यद्भुतावर्त्तः ।

 चन्दनोदकसंयुक्ताः स्नानं सांघातिके हते ॥

वराहसंहितायां तु ।

 सांघातिके तु तप्ते मांसमधुक्षौद्रमन्मथाँस्त्यक्त्वा ।
 दान्तो दूर्वां जुहुयाद्दानं दद्याद्यथाशक्ति ॥

अथ सामुदायिकनक्षत्रपीडायां शान्तिमाह पराशरः ।

 सामुदयिके सर्वगन्धसर्षपाक्षतैस्त्र्यहं स्नानं सुमनोभिरभिनवैः कुसुमैश्च द्विजानर्चयेत् ।

काश्यपस्तु ।

 अक्षतैः सर्षपैः पुष्पैः सर्वगन्धसमन्वितैः ।
 त्रिरात्रं स्नपने कुर्यात् सामुदये हतेऽशुभैः ॥

गन्धशास्त्रे ।

 अगरुं कुङ्कुमे चन्द्रं चन्दनं च चतुःसमम् ।
 सर्वगन्धमिति प्राहुः समस्तसुरवल्लभम् ॥

वराहसंहितायां तु ।

 सामुदायिके तु दद्यात् काञ्चनरजतान्युपद्रुते धिष्ण्ये ।

अथ वेनाशिकनक्षत्रपीडायां शान्तिमाह पराशरः ।

 वैनाशिक वृषशृङ्गोद्धृतमृद्विल्वोत्पलसोमशतपुष्प्यम्भसाऽभिषेकं कुर्यात् ।

काश्यपः ।

 वैनाशिके वृषश्रृङ्गमृत्तिकोत्पलसंयुजा ।
 शतपुष्प्या पूर्णकुम्भैः स्नानं दुरितनाशनम् ॥

विष्णुधर्मोत्तरे तु ।

 सर्वगन्धोदकैः स्नानं तथा सिद्धार्थकैः शुभैः ।
 शतपुष्या ससोमाख्यैः स्नानं वैनाशिकं भवेत् ॥

वराहसंहितायां तु ।

 वैनाशिकेऽन्नपानं वसुधां तु गुणान्वितां दद्यात् ।