पृष्ठम्:अद्भुतसागरः.djvu/२८६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२७२
ऋक्षाद्यद्भुतावर्त्तः ।

वराहसंहितायां तु ।

 सितगोक्षीरवृषभशकृन्मूत्रैः सह पूर्णकलशाद्यैः ।
 स्नानं जन्मनि दुष्टेष्वाचारवतां हरति पापम् ॥

कर्मर्क्षपीडायां शान्तिमाह । पराशरः ।

 कर्मर्क्षे गौरसर्षपप्रियङ्गुशतपुष्पीशतावरीभिरभिषिक्तो मधुघृतमिश्रमग्नौ हुत्वा दशरात्रं ब्रह्मचारी मांसक्षारक्षौद्रमद्यानि वर्जयेत् ।

काश्यपस्तु ।

 शतावर्या प्रियङ्का च गौरवर्णैश्च सर्षपैः ।
 शतपुष्प्याऽभिषेक्तव्यं कर्मर्क्षं यस्य पीडितम् ॥
 जुहुयान्मधुसर्पिभ्यामयुतं तु जितेन्द्रियः ।
 मधुमासं न भुञ्जीत कट्वाम्ललवणानि च ॥

विष्णुधर्मोत्तरे ।

 सिद्धार्थकान् प्रियङ्गुं च शतपुष्पीं शतावरीम् ।
 स्नातव्यमम्भसि क्षिप्त्वा कर्मर्क्षे तूपपीडिते ॥

वराहसंहितायां तु ।

 कर्मणि मधुघृतहोमो दशाहमक्षारमद्यमांसादः ।
 दूर्वाप्रियङ्गुसर्षपशतपुष्पशतावरीस्नानम् ॥

अथ सांघातिकनक्षत्रपीडायां शान्तिमाह पराशरः ।

 सांघातिके प्रियङ्गुविल्वसितसर्षपशरलपिप्पलशतावरीचन्दनोदकैरभिषेकं कुर्यात् ।

काश्यपः ।

 प्रियङ्का सर्पपैर्विल्वैः पिप्पलैः शरलैर्यवैः ।
 चन्दनेन शतावर्या स्नानं सांघातिके हते ॥

विष्णुधर्मोत्तरे ।

 प्रियङ्गुविल्वसिद्धार्थयवाश्वत्थासुरप्रियाः ।