पृष्ठम्:अद्भुतसागरः.djvu/२८५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२७१
ऋक्षाद्यद्भुतावर्त्तः ।

पराशरस्तु ।

 एतेष्वनुपतप्तेषु मानवो नोपतप्यते ।
 ऋक्षेषु षट्सु युगपत् संतप्तेष्वाशु नश्यति ॥

विष्णुधर्मोत्तरे तु ।

 पीडिते चाभिषेकर्क्षे राष्ट्रभ्रंशे विनिर्दिशेत् ।
 देशर्क्षे पीडिते पीडां देशस्य च पुरस्य च ॥
 पीडिते जातिनक्षत्रे राज्ञां व्याधिं विनिर्दिशेत् ।

वराहसंहितायां तु ।

 रोगाभ्यागमवित्तनाशकलहाः संपीडिते जन्मभे
 सिद्धिं कर्म न याति कर्मणि हते भेदस्तु सांघातिके ।
 वित्तस्योपचितस्य सामुदायिके संपीडिते संक्षये
 वैनाशे तु भवन्ति कायविपदश्चिन्तासुखं मानसे ॥
 निरुपद्रुतभो निरामयः सुखभुङ्तष्टरिपुर्धनान्वितः ।
 षडुपद्रुतभो विनश्यति त्रिभिरन्यैश्च सहावनीश्वरः ॥

योगयात्रायां वराहः ।

 न भवति शरीरपीडा यस्य विना शान्तिभिः पीडा ।
 तस्य शरीरविपत्तिं पाकान्ते देवलः प्राहः ॥

अथ शान्तिमाह पराशरः ।

 तत्र जन्मर्क्षोपतापे श्वेतवृषभस्य शकृन्मूत्रं तद्वर्णायाश्च गोः
 पयः कुशाँश्चोदकुम्भे निधायाभिषेचनं कुर्यात् ।

काश्यपश्च ।

 श्वेतदन्तिशकुन्मत्रैः श्वेतगोपयसा कुशैः ।
 कलशैरभिषेक्तव्यो जन्मर्क्षं यस्य पीडितम् ॥

विष्णुधर्मोत्तरे तु

 शकृन्मूत्रे च संगृह्य श्वेतस्य वृषभस्य तु ।
 श्वेतगोपयसा सार्धं स्नातव्यं शभवारिणा