पृष्ठम्:अद्भुतसागरः.djvu/२८४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२७०
अद्भुतसागरे ।

 प्रतिलोमभवानां तु सर्वेषां परिकीर्त्तितम् ।

योगयात्रायां वराहः ।

 जन्मर्क्षमाद्यं दशमं च कर्म सांघातिकं षोडशमृक्षमाद्यात् ।
 अष्टादशं स्यात् समुदायसंज्ञं वैनाशिकं विंशतिभिस्त्रिभिश्च ॥
 यत् पञ्चविंशं खलु मानसं च यदृक्ष एवं पुरुषस्तु सर्वः ।
 राज्ञो नवर्क्षाणि विदन्ति जातिदेशाभिषेकैः सहितानि तानि ॥
 कूर्मोपदेशादिह देशभानि राज्ञोऽभिषेकेऽहनि चाभिषेकम् ।
 "पूर्वात्रयं सानलमग्रजानां राज्ञां तु पुष्येण सहोत्तराणि ॥
 सपौष्णमेत्रं पितृदैवतं न प्रजापतेर्भं च कृषीवलानाम् ।
 आदित्यहस्ताभिजिदाश्विनानि वणिग्जनानां प्रभवन्ति तानि ॥
 मूलत्रिनेत्रानिलवारुणानि भान्युग्रजातेः प्रभविष्णुतायाः ।
 सौम्यं तु चित्रावसुदैवतानि सेवाजनस्वाम्यमुपागतानि ॥
 सार्पं विशाखाश्रवणा भरण्यश्चाण्डालजातेरभिनिर्दिशन्ति”[१]

बृहद्यात्रायां च वराहः ।

 जन्माद्यं कर्म ततो दशमं सांघातिकं च षोडशभम्।
 समुदयमष्टादशभं विनाशसंज्ञं त्रयोविंशम् ॥
 नामानुरूपमेषां सदसत्फलमिष्टपापगुणदोषात् ।

ज्योतिः पराशरविष्णुधर्मोत्तरयोः ।

 इह देहार्थहानिः स्याज्जन्मर्क्ष उपतापिते ।
 कर्मर्क्षे कर्मणां हानिः पीडा मनसि मानसे ॥
 मूर्त्तिद्रविणबन्धूनां हानिः सांघातिके हते ।
 संतप्ते सामुदायिके मित्रभृत्यार्थसंचयः ॥
 वैनाशिक विनाशः स्याद्देहद्रविणसम्पदाम् ।


  1. “इदं श्लोकत्रयं बृहत्संहितायामप्युपलभ्यते तदर्थ द्रष्टव्यम्" अ. पुस्तकस्य पृ. ३०४ ।