पृष्ठम्:अद्भुतसागरः.djvu/२८३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२६९
ऋक्षाद्यद्भुतावर्त्तः ।

अथ नाडीनक्षत्रपीडाफलम् । तत्र पराशरः ।

 ग्ररैरुपहतं यस्य नक्षत्रमिह दृश्यते ।
 विद्यात् पराभवं तस्य कर्म चास्य विपद्यते ॥ ·
 चतुर्थं जन्मनक्षत्रं यस्मात् तन्मानसं भवेत् ।
 सांघातिकं षोडशकं यदृक्षं प्रसवर्क्षतः ॥
 यन्मानसर्क्षादेकोनविंशं सामुदयं स्मृतम् ।
 दशमं जन्मनक्षत्रान्नक्षत्रं कर्मसंज्ञितम् ॥
 वैनाशिकं तु नक्षत्रं कर्मक्षयच्चतुर्दशम् ।

विष्णुधर्मोत्तरे ।

 यस्मिन् भे जननं यस्य जन्मर्क्षं तस्य तत् स्मृतम् ।
 चतुर्थं जन्मनक्षत्रं यस्मात् तन्मानसं भवेत् ॥
 दशमं जन्मन्नक्षत्रान्नक्षत्रं कर्मसंज्ञितम् ।
 सांघातिक षोडशं स्यान्नक्षत्रं प्रसवर्क्षतः ॥
 यन्मानसर्क्षादेकोनविंशं सामुदयं स्मृतम् ।
 वैनाशिकं तु नक्षत्रं कर्मर्क्षाद्यच्चतुर्दशम् ॥
 यन्नक्षत्रस्तु पुरुषः सर्वप्रोक्तो महीयते ।
 राजा तु नवनक्षत्रान्नक्षत्रत्रितयं शृणु ॥
 नित्यमभ्यधिकं षड्भ्यः पार्थिवस्य नृपोत्तम ।
 देशाभिषेकनक्षत्रे जातिनक्षत्रमेव च ॥
 जात्याश्रितानि वक्ष्यामि नक्षत्राणि तवानघ।
 पूर्वात्रयं तथाऽग्नेयं ब्राह्मणानां प्रकीर्त्तितम् ॥
 आदित्यमाश्विनं हस्तं शुद्राणामभिजित् तथा ।
 सार्पं विशाखा याम्यं च वैष्णवं च नराधिप ।