पृष्ठम्:अद्भुतसागरः.djvu/२८२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२६८
अद्भुतसागरे

 सिंहः कन्या तुलश्चैव कुक्षौ राशित्रयं स्मृतम् ॥
 तुला च वृश्चिकश्चोभौ पादे दक्षिणपश्चिमे ।
 पृष्ठे च वृश्चिकश्चैव सहधन्वी व्यवस्थितः ॥
 वायव्ये चास्य वै पादे धनुर्ग्राहादिकं त्रयम् ।
 कुम्भमीनौ तथैवास्य उत्तरं कुक्षिमाश्रितौ ।
 मीनमेषौ द्विजश्रेष्ठ पदे पूर्वोत्तरे स्थितौ ।
 तस्माद्विज्ञाय देशर्क्षग्रहपीडां तथाऽऽत्मनः ॥
 कुर्वीत शान्ति मेधावी लोकवादाँश्च सत्तम ।
 आकाशाद्देवतानां च देशादीनां च दौर्हृदाः ॥
 पृथिव्यां पतिता लोके लोकवादा इति स्मृताः ।
 ताँस्तथैव बुधः कुर्याल्लोकवादान् न हापयेत् ॥
 तेषां तु करणान्नृणामुक्तो दृष्टृाऽऽगमक्षयः ।
 तस्माच्छान्तिपरः प्राज्ञो लोकवादरतस्तथा ॥
 लोकवादाँश्च शान्तिं च ग्रहपीडासु कारयेत् ।
 भूदोहानुपवासाँश्च शस्त्रचैत्यादिवन्दनम् ॥
 जपं होमं तथा दानं स्नानं क्रोधादिवर्जनम् ।

दानं प्रभूतकनकादीनाम् ।

 अक्रोधं सर्वभूतेषु मैत्रं कुर्यात् तु पण्डितः ।
 वर्जयेदसतीं वाचमभिवादाँस्तथैव च ॥
 ग्रहपूजां च कुर्वीत सर्वपीडासु मानवः ।
 एवं शमन्त्यशेषाणि घोराणि द्विजसत्तम ॥
 प्रयतानां मनुष्याणां ग्रहर्क्षत्थान्यसंशयम् ।

 अथ कृत्तिकादीनामष्टमासिकः प्राकावर्त्तोक्तः फलपाकसमयः । राशेस्तु सामान्योक्तः संवत्सरः ।