पृष्ठम्:अद्भुतसागरः.djvu/२८०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२६६
अद्भुतसागरे

अथैशानीदिग्देशाः । तत्र काश्यपः ।

 ऐशान्यां दिशि काश्मीरं दरदश्व सतङ्गणाः ।
 अभिसारकुलूता ये सौहृद्यं नष्टराज्यकम् ॥
 चीनाः किरातकाम्बोजाः कौलिन्दा वनराज्यकाः ।
 ब्रह्मपुरदीर्घलोलं पह्लवा एकपादकाः ॥
 सुवर्णं भूरत्नं विश्वावसु धनं च जटाधरः ।
 दिविष्ठाश्च धरा ये च कुलटाः कुचिकारिणः ॥
 पौरवाश्चीतवसनास्त्रिनेत्रा: पुञ्जगा नगाः ।
 पशुपालगणाध्यक्षाः कनकाचलवासिनः ॥
 गान्धर्वाः कीरदेशाख्यदासमेया जनास्तथा ।
 एतं कुर्मविभागेन विषया भारते स्थिताः ॥

पराशरस्तु ।

 अथ प्रागुत्तरस्यां कौलृतपुरब्रह्मपुरकुलिन्ददिनपारतनष्टराज्यनवराष्ट्रवैमकेणभल्ल-सिंहपुरचामरतङ्गणसार्यकमाषकपार्वतकाश्मीरदरददार्वाभिसारजटाधरलोलसैरिन्ध्रिककारकौन्तलकिरातपशुपालचीनस्वर्णभूमिदेवस्थलदेवोद्यानानि ।

मार्कण्डेयपुराणे तु ।

 मेरुकं नष्टराज्यं च पशुपालं सचोलकम् ।
 काश्मीरं च तथा राष्ट्रमभिसारजनस्तथा ॥
 दरदास्तङ्गणाश्चैव कुलटा वनराष्ट्रकाः ।
 गिरिष्ठा ब्रह्मपुरकास्तथैव वनराज्यकाः ॥
 किराताश्चीनकालिन्दा जनाः पहवलोलजाः ।
 दीर्घा डामरकाश्चैव कुलटाश्चानुदीनकाः ॥
 एकपादाः खशा घोषाः स्वर्णभौमाः सविश्वकाः ।