पृष्ठम्:अद्भुतसागरः.djvu/२७९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२६५
ऋक्षाद्यद्भुतावर्त्तः ।

 दासेरका वाटधानाः शरधानास्तथैव च ॥
 पुष्करावर्त्तकैरातास्तथा तक्षशिलाश्रयाः ।
 असुरा मालवा मुण्डाः कैशिकाः शरदण्डकाः ॥
 पिङ्गला माणहलका हूणाः कोहलकास्तथा ।
 मण्डव्या भूतिपुलकाः शातका हेमतालकाः ॥
 यशोमत्स्याः सगान्धाराः खचराः सव्यवामकाः ।
 यौधेया दासमेयाश्च राजन्याः श्यामकास्तथा ॥
 क्षेमधूर्त्ताश्च कूर्मस्य वामकुक्षिमुपाश्रिताः ।

वराहसंहितायां तु ।

 उत्तरतः कैलासो हिमवान् कुसुमान् गिरिधनुष्माँश्च ।
 क्रौञ्चो मेरुः कुरवस्तथोत्तराः क्षुद्रमीनाश्च ॥
 कैकेयवसातियामुनभोगप्रस्थार्जुनायानाम्बष्ठाः ।
 आदर्शान्तर्द्वीपत्रिगर्त्ततुरगाननाः श्वमुखाः ॥
 केशधरचिपिटनासिकदासेरकवाटधानशरधानाः ।
 तक्षशिलपुष्कलावतकैरातककण्टधानाश्च ॥
 अम्बरमद्रकमालवपौरवकच्छारदण्डपिङ्गलकाः ।
 माणहलहूणकोहलशीतकमाण्डव्यभूतपुराः ॥
 गान्धारयशोवतिहेमतालराजन्यखचरगव्याख्याः ।
 यौधेयदासमेयाः श्यामाकाः क्षेमधूर्त्ताश्च ॥

अथ प्रधानदिग्देशा वटकणिकायाम् ।

 शतभिषगाद्ये कैकयगान्धारा दर्शयामुनाश्चीनाः[१]
 दासेयचिपिटनासार्जुनायना दण्डपिङ्गलकाः ॥


  1. नीन्ध्राः इति अ ।