पृष्ठम्:अद्भुतसागरः.djvu/२७८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२६४
अद्भुतसागरे

 विशातयः क्षुद्रपीनाः क्रौञ्चोऽथ हिमवान् गिरिः ॥
 कैकया यमुनाश्चैव भोगप्रस्थाः क्षुरा नगाः ।
 आदर्शाश्च त्रिगर्त्ताश्च उत्तराः केशधारिणः ॥
 तक्षशिलाः पिङ्गलकाः कण्ठधाराश्च मानवाः ।
 पुष्करावतकैराताश्चिपिटानासिकाश्च ये
 मालवाः पिङ्गलाधर्मा यौधेया दासमेयकाः ।
 हूणा हयमुखाश्चैव गान्धारा हेममालकाः ॥
 राजन्याः खेचरा गव्याः श्यामकाः क्षेमधूर्त्तकाः ।

पराशरस्तु ।

 अथोत्तरस्यां हिमवत्क्रौञ्चमधुमत्कैलाशवसुवन्मेरुनगोत्तरोत्तरमद्रपौरवयौधेयमालवशूरसेनराजन्यार्जुनायनत्रिगर्त्तकैकयक्षुद्रमालवकमत्स्यवसातिदर्भफलाफलाग्निस्थलपुस्थलशाकलक्षेमधूर्त्तदासमेयानहव्यमुरदण्डगव्यनव्यजनधानादाशेरकवाटधानान्तर्द्वीपगान्धारवन्दिसुरास्तुततक्षशिलालवणत्रिपुष्करावर्त्तयशोवतमणिवतिश्यामकशवरकोहलकनगरशरभूतिपुरकैरातकदशान्तदशपिङ्गलयामुनेयमणिकलद्गुणहेमतालाश्वमुखाः । हिवद्वसुमत्कैलाशक्रौञ्चत्पपरमभिजना-इति ।

मार्कण्डेयपुराणे तु ।

 कैलासो हिमवाँश्चैव धनुष्मान् दर्दुरस्तथा ।
 क्रौञ्चः कुरवकाश्चैव क्षुद्रमीनाश्च ये जनाः ॥
 वशाभयः सकेकया भोगप्रस्थाः सयावनाः ।
 अन्तर्द्वीपास्त्रिगर्त्ताश्च अग्निक्षामार्जुनायनाः ॥
 तथैवाश्वमखाः प्रान्ताश्चिपिटा: केशधारिणः ।