पृष्ठम्:अद्भुतसागरः.djvu/२७६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२६२
अद्भुतसागरे

 वामनः शृङ्गका वैश्या तारक्षुत्कशास्तथा ।
 केशान्तिका हैहयाश्च निर्मर्यादाश्च ये नराः ॥

पराशरस्तु ।

 अथ पश्चिमायां मणिमत्क्षरार्पणमेघवद्वनौघचक्रवदस्तगिरिप्रशस्ताद्रिमण्डिताः पञ्चनदकाशिब्रह्मवसतितारक्षितिपारतशान्तिकशिविरमहाशृङ्गिवायव्यगुडवासिजहैहयसत्कङ्गताजिकहूणपार्श्ववैकतकवोक्काणाः । अन्ये च गिरिवासिनस्त्यक्तधर्ममदार्या म्लेच्छजातयः ।

मार्कण्डेयपुराणे ।

 मणिमेघः क्षुराद्रिश्च खञ्जनोऽस्तिगिरिस्तथा ।
 अपरान्तिका हैहययाश्व शान्तिकादिप्रशस्तिकाः ॥
 वोक्काणाः पञ्चनदका वामनाः पारतास्तथा ।
 तार्क्ष्या ऋक्षाङ्गलकाः शर्कराः शाल्मवैश्यकाः ॥
 गुरुपर्वाः फाल्गुनका वेणुमत्यां च ये जनाः ।
 एकेक्षणाः शशरुहा दीर्घग्रीवास्तु सैनिकाः ॥
 अश्वकेशास्तथा पुच्छे जनाः कूर्मस्य संस्थिताः ।

वराहसंहितायां तु ।

 अपरस्यां मणिमान् मेघवान् वनौघः क्षुरार्पणोऽस्तगिरिः ।
 अपरान्तिकशान्तिकहैहयप्रशस्ताद्रिवोक्काणाः ॥
 पञ्चनदरमठपारततारक्षुभितं स[१]वैश्यकनकशकाः ।
 निर्मर्यादा म्लेच्छा ये पश्चिमदिक्स्थितास्ते च ॥

अथ प्रधानदेशा वटकणिकायाम् ।

 ज्येष्ठादितोऽपरान्तिकशकहैहयभङ्गपाञ्चनदकतकाः ।
 निर्मर्यादा म्लेच्छाः शान्तिकत्रोक्काणवैश्याश्च ॥


  1. तारक्षितिजृङ्ग इति अ. ।