पृष्ठम्:अद्भुतसागरः.djvu/२७५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२६१
ऋक्षाद्यद्भुतावर्त्तः ।

ह्लववर्वरधूम्राम्बष्ठकर्णप्रवरकशिरोवासिनोऽतः परं महार्णवो यत्रौर्वकोषजोऽग्निर्वडवामुखः-इति ।

मार्कण्डेयपुराणे तु ।

 काम्बोजाः पह्लवाश्चैव तथै वडवामुखाः ।
 तथैव सिन्धुसौवीराः सानर्त्ता वनितामुखाः ॥
 यवना मार्गणाः शूद्राः कर्णप्रावेयवर्वराः ।
 किराताः पारताः पाण्ड्यस्तथा पारशवाः कुलाः ॥
 प्रचुका हेमगिरिकाः सिन्धुकालकरैवताः ।
 सौराष्ट्रवादराश्चैव द्रविडाश्च महार्णवाः ॥
 एते जनपदाः पादे स्थिता वै दक्षिणापरे ।

वराहसंहितायां तु ।

 नैर्ऋत्यां दिशि देशा: पह्लवकाम्बोजसिन्धुसौवीराः ।
 वडवामुखारवाम्बष्टकपिलनारीमुखानर्त्ताः ॥
 फेणगिरिपवनमार्गणकर्णप्रावेयपारशवशूद्राः ।
 वर्वरकिरातषण्ढक्रव्यादाभीरचञ्जुमुखाः[१]
 हेमगिरिसिन्धुकालकरैवतकसुराष्ट्रवादरद्रविडाः ।
 स्वात्याद्ये भत्रितये ज्ञेयश्च महार्णवोऽत्रैव ॥

अथ प्रधानदेशा वटकणिकायाम् ।

 स्वात्याद्ये सिन्धुसौवीरकपिलवनितास्यमार्गणानर्त्ताः ।
 वर्वरमगधसुराष्ट्राः काम्बोजद्रविडरैवतकाः ॥

अथ पश्चिमदिग्देशाः । तत्र काश्यपः ।

 पश्चिमेऽस्तगिरेः शृङ्गे महेन्द्रो नाम पर्वतः ।
 महोपलो महाहेमशृङ्गः शानुभिराकुलः ॥


  1. चञ्चूकाः इति अ. ।