पृष्ठम्:अद्भुतसागरः.djvu/२६८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२५३
ऋक्षाद्यद्भुतावर्त्तः ।

 क्रूरग्रहहते तैस्तु पीड्यन्ते तन्निवासिनः ।
 ते पीडामुपयास्यन्ति भिन्नैः क्रूरैश्च मर्दितैः ॥

विष्णुधर्मोत्तरे ।

 स्वदेशपीडनं कर्यान्नक्षत्रं पीडितं कथम् ।
 सर्वमेतन्ममाचक्ष्व सर्वधर्मभृतां वर ॥

मार्कण्डेय उवाच ।

 शनैश्वरार्कौ चारेण वक्रेणाङ्गारको ग्रहः ।
 उपरागेण राहुस्तु केतुश्चाधूमनोदयैः ॥
 उदयास्तमयाभ्यां न जीवशक्रशशाङ्कजाः ।
 संछादनेन च शशी असम्यग्योगतस्तथा ॥
 तथा च यम्मिन् नक्षत्रे दिव्यपार्थिवनाभसाः ।
 दृश्यन्ते सुमहोत्पाताः स्वां दिशं तत्र पीडयेत् ॥

पराशरस्तु ।

 दिग्नक्ष त्रेषूपसृष्टेषु दिग्जनपदानामुपतापो भवति । विशेषतस्तु शूरसेनमगधकलिङ्गावन्तिसौर सैन्धवहारभूतिमद्रपुलिन्दाधिपतीनाम् ।

वराहसंहितायां तु ।

 वर्गैराग्नेयाद्यैः क्रूरग्रहपीडितैः क्रमेण नृपाः ।
 पाञ्चालो मागधिकः कालिङ्गश्च क्षयं याति ॥
 आवन्तोऽथानत्तों मृत्युं चायाति सिन्धुसौवीरः ।
 राजा च हारहौरो मद्रेशोऽन्यश्च कालिन्दः ॥

 यदा उक्तविपरीतलक्षणं नक्षत्रं शुभग्रहादियुक्तं भवति तदा दिग्देशानामभ्युदयं करोति तथा चाभिहितक्रमेण मध्यप्रागादिदिग्देशानां नक्षत्राण्यभिधायोक्तम् ।

मार्कण्डेयपुराणे ।

 एतत्पीडास्वमी देशाः पीड्यन्ते ये क्रमोदिताः ।