पृष्ठम्:अद्भुतसागरः.djvu/२६६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१५१
ऋक्षाद्यद्भुतावर्त्तः ।

 मेघाश्च विलयं यान्ति धान्यादीनां च संचयाः॥

वराहसंहितायाम् ।

 नक्षत्राणां तारा याम्योत्तरमध्यमास्तद्वत् ।

याम्योत्तरमध्यमा नक्षत्रतारा यम्योत्तरमध्यमार्गान् कथयन्तीत्यर्थः ।
तथा च काश्यपः।

 उदकस्थास्तारकाः सौम्यो मध्यस्था मध्यमस्तथा।
 दक्षिणे दक्षिणो मार्गो नक्षत्रेषु प्रकीर्त्तितः।

एतद्वद्ग्रहेषु यथासम्भवं बोद्धव्यम् ।
अथोत्तरादिमार्गेषु ग्रहाणामुदयास्तफलम् । तत्र गर्गः ।

 उदयास्तमयं कुर्यान्मध्यमं मार्गमाश्रितः।
 मध्यमं वर्षशस्यं च योगक्षेमं च निर्दिशेत् ॥
 उदयास्तमयं कुर्याद्दक्षिणं मार्गमाश्रितः ।
 धान्यसंग्रहणं कृत्वा केदारेषु तिलान् वपेत् ॥

 अत्रानुक्तविशेषशान्तिषु नक्षत्रमार्गतारोत्पातेषु चारकर्त्तृकग्रहपूजापूर्विका प्रभूतकनकान्नगोमहीदानादिका सामान्यशान्तिरौत्पातिकफलगुरुलाघवमवगम्य कर्त्तव्या।
अथ दिग्देशनक्षत्रपीडाफलम् । तत्र पराशरः ।

 कृत्तिकादीनि नक्षत्राणि मध्यदेशेऽस्मिन् वर्षे भवन्त्यार्द्रादीनि त्रीण्युक्तवर्गक्रमात् पूर्वादिष्वष्टसु दिक्षु दिङ्क्षत्रेषूपसृष्टेषु दिग्जनपदानां तापो भवति।

गर्गस्तु ।

 कृत्तिकाद्यैस्त्रिनक्षत्रैर्भवर्गैर्नवभिः क्षितिः।
 कल्पिता मध्यदेशादिग्रामादिक्रमयोगतः[१]
 कृत्तिकादिस्त्रिनक्षत्रप्रथिता मध्यमा यदा।


  1. मध्यदेशादौ प्रागादिक्रमयोगतः इति अ॥