पृष्ठम्:अद्भुतसागरः.djvu/२६५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२५०
अद्भुतसागरे

 निष्पन्दना इवात्यर्थं जयमाहुरुपस्थितम् ॥

विष्णुधर्मोत्तरे तु ।

 उदयास्तमयेऽस्यां तु चारेणापि तथा ग्रहाः ।
 उत्तरास्तु शुभा ज्ञेया दक्षिणाश्चाशुभा ग्रहाः ॥
 सुप्रभारश्मिवन्तश्च नागवीथ्यां यदा ग्रहाः ।
 तत् तदस्ति शुभं लोके यत्र पश्यन्ति मानवाः ॥
 विरश्मयो विवर्णाश्च वैश्वानरपथाश्रिताः ।
 न तदस्त्यशुभं नाम यत् तत् कुर्युर्जगन्त्रये ॥

वृद्धगर्गेण प्रत्येकवीथीफलमुक्तम् । तद्यथा ।

 यदोदये प्रवासे वा चारे वा नागवीथिगाः ।
 ग्रहास्तदाऽतिवर्षा स्यात् सुभिक्षक्षेम एव च ॥
 गजवीथीगताश्चापि क्षेमवर्षसुभिक्षदाः ।
 श्रेष्ठिकाश्चात्र पीड्यन्ते कुलानि च महान्ति च ॥
 ऐरावत्यां सुभिक्षं स्याद्वर्षमारोग्यमेव च ।
 नृपाः सवैरा जायन्ते बलक्षोभा भवन्ति च ॥
 गोवीथ्याभवीथ्योश्च मध्यमं शस्यमुच्यते ।
 बलिनो गोमिनो गावः पीड्यन्ते च महानृपाः ॥
 जरद्गुवीभ्यां पीड्यन्ते वित्तज्ञानवयोऽधिकाः ।
 धान्यार्घाश्चापि वर्धन्ते रोगाश्चापि कफोत्तराः ॥
 अजवीभ्यां च पीड्यन्ते विप्रा ये च प्रजाधिकाः ।
 जायते चापि दुर्भिक्षं दुर्वृष्टिभयमेव च ॥
 मृगवीथ्यां मृगव्याधाः पीड्यन्ते च तपस्विनः ।
 क्षुद्भयं त्वपि वर्धेत विकाराश्चापि वातिकाः ॥
 वैश्वानयीं तथा वीथ्यां पित्तमग्निश्च जायते ।