पृष्ठम्:अद्भुतसागरः.djvu/२६४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२४९
ऋक्षाद्यद्भुतावर्त्तः ।

 मध्योत्तरगताऽऽर्षभी फाल्गुन्योर्ऋक्षर्द्वयोः ॥
 मध्यमध्ये त गोवीथी अजाद्यं भचतुष्टयम् ।
 मध्ययाम्ये जरद्गुः स्यात् त्रितयं श्रवणादिकम् ॥
 याम्योत्तरेण तु मृगा हस्तचित्रे प्रकीर्त्तिते ।
 अजा दक्षिणमध्ये तु विशाखा मैत्रसंयुता ॥
 अविका स्यात् तु याम्ये तु शक्राद्यं भवतुष्टयम् ।
 वैश्वानरपथं प्राहुस्तामेवात्यन्तदारुणम् ॥

बृद्धगर्गस्तु श्रवणादित्रयेण गोवीथीं पूर्वभाद्रपदादिचतुष्टयेन जरद्गवीं वीथीमाह ।
तद्यथा ।

 वायव्यानलयाम्येषु नागाद्या उत्तरोत्तराः ।
 रोहिण्यादिषु त्रिष्वेव द्वितीया गजवीथिका ॥
 चतुर्ष्वादित्यपूर्वेषु तृतीयैरावती स्मृता ।
 फाल्गुन्यौ चार्षभी ज्ञेया चतुर्थी मध्यमादिगा ॥
 वैष्णवाद्येषु त्रिष्वाहुर्गोवीथीमथ पञ्चमीम् ।
 षष्ठी चतुर्भिराजाद्यैर्वीथी जारद्गवी भवेत् ॥
 सप्तमी मृगवीथी स्यात् सावित्रं त्वाष्ट्रमेव च ।
 वैश्वानरी तथेन्द्रायैश्चतर्भिर्नवमी भवेत् ॥
 नागवीथ्युत्तराद्ये ता वीथ्यो नव निदर्शिताः ।

वराहसंहितायाम्

 वीथीमार्गानपरे कथयन्ति यथास्थितान् भमार्गेषु ।

तथा च काश्यपः ।

 नक्षत्राणां च ये मार्गा दक्षिणोत्तरमध्यमाः ।
 त्रिधा विभज्य तानेव वीथीमार्गान् प्रकल्पयेत् ॥

अथ वीथीचारफलम् । तत्र गर्गः ।

 उत्तरोत्तरमार्गस्था रश्मिमालाध्वगा ग्रहाः ।