पृष्ठम्:अद्भुतसागरः.djvu/२६३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२४८
अद्भुतसागरे

 वर्त्तभानश्च मध्यस्थो मध्यमे पथि वर्त्तते ॥

मध्यमार्गाश्रितः क्रूरग्रहोऽपि समफलो भवतीत्यर्थः ।

 अश्वयुग्योगपर्यन्ताषाढादौ नवके गणे।
 वर्त्तमानः सदा क्रूरो दक्षिणे पथि वर्त्तते ॥

दक्षिणमार्गाश्रितः शुभग्रहोऽपि क्रूरफलो भवतीत्यर्थः ।
तिसृभिस्तिनृभिर्वा वीथीभिरप्युदग्दक्षिणमार्गा भवन्ति ।
यदाह गर्गः ।

 पूर्वोत्तरा नागवीथी गजवीथी तदुत्तरा ।
 ऐरावती तृतीया स्यादेवं तास्तूत्तराः स्मृताः ॥
 आर्षभी तु चतुर्थी स्याद्गोवीथी पञ्चमी स्मृता ।
 षष्टी जारद्गवी ज्ञेयास्तिस्त्रस्ता मध्यमाश्रिताः ॥
 सप्तमी मृगवीथी स्याद्दक्षिणं मार्गमाश्रिताः ।
 अष्टमी त्वजवीथी स्याद्दहना नवमी तथा ॥

पराशरश्च ।

 अथर्क्षमार्गास्त्रयो भवन्ति उत्तरमध्यदक्षिणाः । पुनरेकैकशस्त्रिधा नव वीथय इत्याचक्षते । उत्तरोत्तरे नागगजैरावत्यः । मध्ये ऋषभगोजारद्गव्यः । दक्षिणे नृगाजाविकाः । आसां नामान्यग्ने ययाम्यवायव्यानि । गजवीथी रोहिण्यादीनि त्रीणि । चत्वारि गजैरावत्यौ । आर्षभी फाल्गुन्यौ । गोवीथी प्राक्प्रौष्ठपदादीनि चत्वारि । श्रवणाश्रविष्ठावारुणानि जारद्गवी। मृगवीथी त्वाष्ट्रहस्तम् । आजी मैत्रमैन्द्राग्न्यम् । आविकेन्द्रमूलमाषाढे वैश्वानरं तमेयोच्छति ।

विष्णुधर्मोत्तरे ।

 कृत्तिका याम्यवायव्या नागवीथ्युत्तरोत्तरा ।
 गजवीथी उदङ्मध्ये प्राजापत्यादयस्तु या ॥
 ऐरावती ह्यदग्याम्या आदत्यादिचतुष्टयम् ।