पृष्ठम्:अद्भुतसागरः.djvu/२५६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२४१
ऋक्षाद्यद्भुतावर्त्तः ।

 तुरगारोहा वणिजो रूपोपेतास्तुरगरक्षाः ॥
 याम्येऽसृक्पिशितभुजः क्रूरा वधबन्धताडनासक्ताः ।
 तुषधान्यनीचकुलोद्भवा विहोनाश्च सत्येन ॥

वराहसंहितायाम् ।

 पूर्वात्रयं सानलमग्रजानां राज्ञां तु पुष्येण सहोत्तरणि ।
 सपौष्णमैत्रं पितृदैवतं च प्रजापतेर्भं न कृषीवलानाम् ॥
 आदित्यहस्ताभिजिताश्वितानि वणिग्जनानां प्रवदन्ति तानि ।
 मूलत्रिनेत्रानिलवारुणानि भान्युग्रजातेः प्रभविष्णुतायाः ॥
 सौम्येन्द्रचित्रावसुदैवतानि सेवाजनस्वाम्यमुपागतानि |
 सार्पं विशाखाश्रवणाभरण्यश्चाण्डालजातेरभिनिर्दिशन्ति ॥

अथ प्रत्येकं मिलितानां च नक्षत्रतारकाणां पीडाफलम् । तत्र पराशरः ।

 अथर्क्षोपसर्गाः । अयथावद्योगश्चन्द्रमसः सूर्यानुप्रवेशो ग्रहोदयास्तमयो रश्मिसंसर्गः । स्थानचारः परिवेष उल्काभियातो रश्मिहानिर्विवर्ण्यमिति । तेषां तारावयवशः पृथक्पृथक् फलमुपदेष्यामः । तत्र कृत्तिकानामाद्या तारोपसृष्टा कलिङ्गानां दुर्भिक्षमुत्पादयति । प्रादक्षिण्येन द्वितीया दस्युगणवैद्यकपीडनी। तृतीया नृपशस्य विनाशनी । चतुर्थी मगधकोशलानामुपतापाय । पञ्चमी विप्रान् पीडयति । षष्ठी दक्षिणपश्विमान् जनवरान् निषादाँश्च । युगपदुपसृष्टाः सर्वाः शूरसूक्ष्ममत्स्यपुण्ड्रताम्रलिप्तगौरेयहाटकपाण्डाकामरूपबङ्गाङ्गवेणुबन्धनसत्यारण्याहिताग्निब्रह्मचारिणो धान्येषु यवानुपहन्ति । यश्चेकैकस्यां तारायामुक्तम् ।

 रोहिणीनां प्रागुत्तरेणाद्या तारोपसृष्टा मगधेशान् भुजगाँश्च पीडयति । उत्तरेण द्वितीया शस्यं सलिलं चोपतापयति । उत्तर