पृष्ठम्:अद्भुतसागरः.djvu/२५५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२४०
अद्भुतसागरे

 मैत्रे शौर्यसमेता गणनायकसाधुगोष्ठियानरताः ।
 ये साधवश्च लोके सर्वं च शरत्समुत्पन्नम् ॥
 पौरन्दरेऽतिशूराः कुलवित्तयशोऽन्विताः परस्वहृतः ।
 विजिगीषवो नरेन्द्राः सेनानां चापि नेतारः ॥
 मूले भेषजभिषजो गणमुख्याः कुसुममूलफलवार्ताः ।
 बीजान्यतिधनवार्त्ता मलफलैर्ये च वर्त्तन्ते ॥
 आप्ये मृदवो जलमार्गगामिनः सत्यशौचधनयुक्ताः ।
 सेतुकरवारिजीवकफलकुसुमान्यम्बुजातानि ॥
 विश्वेश्वरे महामात्रमयकरितुरगदेवतासक्ताः ।
 स्थावरयोधा भोगान्विताश्च ये तेजसा युक्ताः ॥
 श्रवणे मायापटवो नित्योयुक्ताश्च कर्मसु समर्थाः ।
 उत्साहिनः सधर्मा भागवताः सत्यवचनाश्च ॥
 वसुभे मानोन्मुक्ताः क्लीवाश्चलसौहृदाः स्त्रियो हेण्याः ।
 दानाभिरता बहुवित्तसंयुताः शमपराश्च नराः ॥
 वरुणेशे पाशिकमत्स्यबन्धजलजानि जलचरा जीवाः ।
 सौकरिकरजकशौण्डिकशाकुनिकाश्चापि वर्गेऽस्मिन् ॥
 आजे तस्करपशुपालहिंस्त्र कीनाशनीचशठचेष्टाः ।
 धर्मवतैर्विरहिता नियुद्धकुशलाश्च ये मनुजाः ॥
 आहिर्बुध्न्ये विप्राः क्रतुदानतपोयुता महाविभवाः ।
 आश्रमिणः पाखण्डा नरेश्वराः सारधान्यं च ॥
 पौष्णे सलिलजफलकुसुमलवणमणिशङ्गमौक्तिकाब्जानि ।
 सुरभिकुसुमानि गन्धा वणिजो नौकर्णधाराश्च ॥
 अश्विन्यामश्वहराः सेनापतिवैद्यसेवकास्तरगाः ।