पृष्ठम्:अद्भुतसागरः.djvu/२४८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२३३
रव्यादिवर्षाद्भुतावर्त्तः ।

वराहसंहितायां तु ।

ध्वनिरुच्चरितोऽध्वरे द्युगामी विपुलो यज्ञमुषां मनांसि भिन्दन् ।
विचरन्त्यनिशं द्विजोत्तमानां हृदयानन्दकरोऽध्वरांशभाजाम् ॥
क्षितिरुत्तमशस्यवत्यनेकद्विपपत्त्यश्वधनोरुगोकुलाढ्या ।
क्षितिपैरतिपालनप्रवृद्धा द्युचरस्पर्धिजना तदा विभान्ति ॥
विविधैर्वियदुन्नतैः पयोदैर्वृतमुर्वीं पयसाऽभितर्पयद्भिः ।
सुरराजगुरोः शुभेऽथ वर्षे बहुशस्या क्षितिरुत्तमर्द्धियुक्ता ॥

विष्णुधर्मोत्तरे ।

शस्याढ्यो धर्मबहुलो गतातङ्को बहूदकः ।
कामिनां कामदः कामं सिताब्दो नृपपुष्टिदः ॥

यवनेश्वरस्तु ।

पर्याप्तशस्यस्फुटकृष्णमेघाः प्ररूढवल्लीनवशस्यपुष्पाः ।
कामः प्रकामः क्षितिपैरथाढ्यः शौक्रोऽङ्गनाहर्षवसुप्रदोऽब्दः ॥

वराहसंहितायां तु ।

  शालीक्षमत्यपि धरा धरणी धराभ-
 धाराधरोज्झितपयः परिपूर्णवप्रा ।
  श्रीमत्सरोरुहतताम्बुतडागकीर्णा
 योषेव भात्यभिनवाऽभरणोज्ज्वलाङ्गी ॥
  क्षत्रं क्षितौ क्षपितभूरिवलारिपक्ष-
 मुद्घुष्टनैकजयशब्दविराविताशम् ।
  संहृष्टशिष्टजननष्टविनष्टवर्गीं
 गां पालयन्त्यवनिपा नगराकराढ्याम् ॥
  पेपीयते मधु मधौ सह कामिनीभि-
 र्जेगीयते श्रवणहारि सवेणुवीणाम् [१]


  1. संवेणुत्रोषम् च इति ।