पृष्ठम्:अद्भुतसागरः.djvu/२४९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२३४
अद्भुतसागरे

 बोभुज्यतेऽतिथिसुहृत्स्वजनैः सहान्न-
 मब्दे सितस्य मदनस्य जयावघोषः ॥

विष्णुधर्मोत्तरे

 दुर्भिक्षमरकौ रोगान् करोति पवनं तथा ।
 शनैश्चराब्दश्चौराँश्च विग्रहानिव भूभृताम् ॥

यवनेश्वरस्तु ।

दुष्टाल्पवर्षः प्रबलानिलोऽपि विपन्नशस्यश्चलितक्षितीशः ।
मृत्युक्षुधातङ्कभयोपसृष्टः शनैश्चराब्दः पशुशूद्रगोघ्नः ॥

वराहसंहितायां तु ।

  उद्वृत्तदस्युगणभूरिरणाकुलानि
 राष्ट्राण्यनेकपशुवित्तविनाकृतानि ।
  रोरूयमाणहतबन्धुजनैर्जनैश्च
 रोगोत्तमाकुलकुलानि बुभुक्षया च ॥
  वातोद्धताम्बुधरवर्जितमन्तरीक्ष-
 मारुग्णनैकविटपं च धरातलं द्यौः ।
  नष्टाऽर्कचन्द्रकिरणातिरजोनिरुद्धा
 तो याशयाश्च विजलाः सरितोऽपि तन्व्यः ॥
  जातानि कुत्र चिदतोयतया विनाश-
 मृच्छन्ति पष्टिमपराणि जलोक्षितानि ।
 शस्यानि मन्दमभिवर्षति वृत्तशत्रौ
  वर्षे दिवाकरसुतस्य सदा प्रवृत्ते ॥

तत्रैव

 अणुरपटुमयूखो नीचगो निर्जितो वा
  न सकलफलदाता पुष्टिदाताऽन्यथाऽतः ।