पृष्ठम्:अद्भुतसागरः.djvu/२४५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२३०
अद्भुतसागरे

 बाणाशनासिमुशलातिशयाश्चरन्ति ।
घ्नन्तो नृपा युधि नृपानुचरैश्च देशान्
 संवत्सरे दिनकरस्य दिनेऽथ मासे ॥

विष्णुधर्मोत्तरे ।

 बहुवर्षातिशस्यश्च गवां क्षीरप्रदायकः ।
 चन्द्राब्द: कामिनामिष्टश्चित्यङ्गितमहीतलः ॥

यवनेश्वरस्तु ।

 सम्पन्नशस्याक्षुपशस्यशालिप्ररूढगुल्मो बहुवर्षवारिः[१]
 रसौषधिस्नेहपटुप्रसेकश्चान्द्रो रतिस्त्रोबल[२]वर्धनोऽब्दः ॥

वराहसंहितायां तु ।

 व्याप्तं नभः प्रचलिताचलसन्निकाशै-
  र्व्यालाञ्जनालिगवलच्छविभिः पयोदैः ।
 गां पूरयद्भिरखिलाममलाभिरद्भि-
  रुत्कण्ठितेन गुरुणा ध्वनितेन चाशाः ॥

 तोयानि पद्मकुमुदोत्पलवन्त्यतीव
  फुल्लद्रुमाण्युपवनान्यलिनादितानि ।
 गावः प्रभूतपयसो नयनाभिरामा
  रामा रतैरविरतं रमयन्ति रामान् ॥

 गोधूमधान्ययवशालिवरेक्षुवाटा
  भूः पाल्यते नृपतिभिर्नय कर्मयुक्तैः[३]
 चित्यङ्गिता ऋतुवरेष्टिविघुष्टनादाः
  संवत्सरे शिशिरगोरभिसंप्रवृत्ते ॥


  1. बहुबर्षधारः इति अ. । ।
  2. स्त्रीसुख-इति अ.
  3. नगराकराद्या इति अ.