पृष्ठम्:अद्भुतसागरः.djvu/२४०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२२५
आकृत्यादियोगाद्भुतावर्त्तः।

कोपफलं दुर्भिक्षम् ।

 अस्तोदये तु शुक्रस्य यदि चन्द्रदिवाकरौ ।
 आवृत्य मार्गं कुर्वीत तदा वर्षति भार्गवः ॥
 पुरस्तादेकनक्षत्रे दृश्येरँश्चेत् त्रयो ग्रहाः ।
 अवर्षदुर्भिक्षभयं गोमनुष्यभयं भवेत् ॥
 हिमवन्तमयोध्यां च तुङ्गणानेकपादकान् ।
 पूर्वं समुद्रमगधानृक्षदेशाँश्च पीडयेत् ॥
 मध्ये यदा प्रदृश्यन्ते शृङ्गाटकपदाश्रिताः ।
 त्रयेणैकर्क्षमारुह्य मध्यदेशविपत्तये ॥
 वारुण्यां यत्र दृश्यन्ते लम्बमानास्त्रयो ग्रहाः ।
 तदृक्षमण्डलान्तःस्थाँस्त्रिगर्भाश्चानयः स्पृशेत् ॥

काश्यपः ।

 भूमिपुत्रादयः सर्वे यस्यामस्त्रमिते रवौ ।
 दृश्यन्ते सर्वककुभि तत्रानिष्टं विनिर्दिशेत् ॥

विष्णुधर्मोत्तरे तु ।

 पूर्वस्यां यदि दृश्यन्ते सर्वे ताग ग्रहा यदि ।
 प्राच्यानां तु तदा राज्ञां भवेत् पीडा च दारुणा ॥
 मध्येन यदि दृश्यन्ते मध्यदेशो विनश्यति ।
 वारुण्यां यदि दृश्यन्ते तां दिशं पीडयन्ति ते ॥

मध्येन यदि दृश्यन्त इति बुधभार्गवव्यतिरिक्तताराग्रहपरम् । बुधभार्गवयोर्नभोमध्ये दर्शनासम्भवात् ।
पराशरस्तु ।

 पुरस्ताद्यत्र दृश्यन्ते पञ्चतारा ग्रहा दिवि ।
 प्रकाशन्ते ध्वजाग्राणि पार्थिवानां युयुत्सताम् ॥
 यदा सर्वे समागम्य मध्ये तिष्ठति दारुणम् ।