पृष्ठम्:अद्भुतसागरः.djvu/२३९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२२४
अद्भुतसागरे

यथा स्थिता जीवबुधारसूर्यजाः स्थितस्य सर्वोग्रपथानुवर्त्तिनः ।
नृनागविद्याधरसङ्गरास्तदा भवन्ति वार्त्ताश्च समुच्छ्रितान्तकाः ॥

गर्ग: ।

 कोष्ठागारगते शुक्रे पुष्यस्थे च बृहस्पतौ
 विद्याद्धितं सुखं लोके शान्तशस्त्रमनामयम् ॥

पराशरः ।

 कृत्तिकासु शनैश्चारी विशाखायां बृहस्पतिः ।
 तिष्ठेद्यदा तदा घोरः प्रजानामनयो भवेत् ॥
 एकनक्षत्रमाश्रित्य दृश्येतां युगपद्यदि ।
 अन्योन्यभेदं जानीयात् तदा पुरनिवासिनाम् ॥

वराहः ।

यदा विशाखासु महेन्द्रमन्त्री सुतश्च भानोर्दहनर्क्षमाश्रितः ।
तदा प्रजानामनयोऽतिघोरः पुरप्रभेदो गतयोऽब्दमेकम् ॥

भीष्मपर्वणि कुरुपाण्डवसैन्यवधनिमित्तम् ।

 “संवत्सरस्थायिनौ च ग्रहौ प्रज्वालितावुभौ ।
 विशाखायाः समोपस्थौ बृहस्पतिशनैश्चरौ”[१]

संवत्सरनाम्नि वर्षे स्थायिनौ संरत्सरस्थायिनौ ।
विष्णुधर्मोत्तरे ।

 चित्रायां लोहितो यत्र मूले देवगुरुस्तथा ।
 भार्गवश्च घनिष्ठासु तदा पौरभयं भवेत् ॥
 एकेन यदि वा द्वाभ्यां ग्रहाभ्यां सहितो गुरुः ।
 शनैश्चरो वा दृश्येत तदा दुर्भिक्षमादिशेत् ॥

पराशरश्च ।

 एकेन यदि वा द्वाभ्यां ग्रहाभ्यां सहितो गुरुः ।
 शनैश्चरो वा दृश्येत कोपवत् फलमादिशेत् ॥


  1. ३ अ. २६ श्लो. ।