पृष्ठम्:अद्भुतसागरः.djvu/२३७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२२२
अद्भुतसागरे

 पौर: पौरसमेतो यायी सह यायिना समाजाख्यः ।
 यमजीवसङ्गमेऽन्यो यद्यागच्छेत् तदा कोपः ॥

उदितः पश्चादेकः प्राक् चान्यो यदि स सन्निपाताख्यः ।
अविकलतनवः स्निग्धा विपुलाश्च समागमे धन्याः॥
समौ तु संवर्त्तसमागमाख्यौ सम्मोहकोपौ भयदौ प्रजानाम्।
समाजसंज्ञे तु समा प्रदिष्टा वैरप्रकोपः खलु सन्निपाते ॥

काश्यपश्च ।

 संवर्त्तमौ मध्यौ सम्मोहौ भयदस्तथा ।
 कोपश्चानिष्टफलदः समाजाख्यस्तु सध्यमः ॥
 सन्निपाते महावैरमन्योन्यमुपजायते ।

विष्णुधर्मोत्तर ।

 एकान्तरितनक्षत्रगताः स्युश्चंद्ग्रहा दिवि ।
 माला नाम भवेद्योगो मध्यदेशक्षितीशहा ॥

पराशरस्तु ।

 अथाष्टौ ग्रहयोगाः कोपः शृङ्गाटको व्यूहो माला धनुस्तुला ध्वजश्चक्रं चेति । तत्रैकर्क्षे पञ्च तारा ग्रहाः सूर्यानुगताः स्युः स कोपः । एकर्क्षगास्त्रयश्चन्द्रसंयुक्ताः स शृङ्गाटकः । विना सोमेन दृश्याश्चत्वारः स व्यूहः । पञ्चैकर्क्षगा दृश्येरन् स ध्वजः । एकैकर्क्षन्तरिताः पञ्च स माला। उदयेऽस्तमये च ग्रहरूपं दृश्यते सा तुला स एवाकृतिवशाद्धनुः । उदयास्तमध्यान्तरेभ्योऽन्यर्क्षगाः स चक्रं तत्र दुर्भिक्षकृतकोपः । शृङ्गाटको नृपयायिनां नाशाय भवति । व्यूहे पुराणामवरोधनम् ।

 मालाऽभिषिक्तनाशाय मध्यदेशविपत्तये ।
 धनुः कुनृपनाशाय चोरहस्युक्षयाय च ॥