पृष्ठम्:अद्भुतसागरः.djvu/२३६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२२१
कृत्यादियोगाद्भुतावर्त्तः ।

 एवं याम्याक्रन्दा नागरयायिग्रहाश्चैव ॥
 द्वावपि मयूखयुक्तौ विपुलस्निग्धौ समागमे भवतः ।
 तत्रान्योन्यप्रीतिर्विपरीता चात्मपक्षगघ्नौ ॥
 युद्धं समागमो वा यद्यव्यक्तैः स्वलणैर्भवतः ।
 भुवि भूभृतामपि तथा फलमप्युक्तं विनिर्देश्यम् ॥

भार्गवीये ।

 असव्यं त्रिषु मासेषु सङ्गमो मासिकः स्मृतः ।
 लेखने पक्ष इत्याहुर्भेदनं सप्तरात्रिकम् ॥

 अत्रानुक्तविशेषशान्तिषु ग्रहयुद्धोत्पातेषु योद्धृग्रहपूजापूर्विका प्रभूतकनकान्नगोमहीदानादिका सामान्यशान्तिरोत्पातिकफलगुरुलाघवमवगम्य कर्त्तव्या ।

इति महाराजाधिराजनिश्शङ्कशङ्करश्रीमद्वल्लालसेनदेवविरचितेअद्भुतसागरे ग्रहयुद्धाद्यद्भुतावर्त्तः ।

अथ कृत्यादियोगाद्भुतावर्त्तः ।

विष्णुधर्मोत्तरे ।

 पाशचक्रधनुर्वजसंस्थानाः क्षुदवृष्टिदाः ।
 ग्रहा भयावहा नित्यं शृङ्गाटकपुरोगमाः ॥

वराहसंहितायां तु ।

 ग्रहसंवर्त्तसमागमसम्मोहसमाजसन्निपाताख्याः ।
 कोपश्च[१] षडित्येषामभिधास्ये लक्षणं सकलम् ॥
 एकर्क्षे चत्वारः सह पौरैर्यायिनोऽथ वा पञ्च ।
 संवर्त्तो नाम भवेच्छिखिराहुयुतश्च सम्मोहः ॥


  1. कोशश्च इति अ. ।