पृष्ठम्:अद्भुतसागरः.djvu/२३५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२२०
अद्भुतसागरे

 संप्राप्तचक्रो वक्रश्च परमागन्तुरेव सः ॥
 यवक्रीतोदयी दिक्षु ये ग्रहा ग्रहसङ्गमे ।
 नागरास्ते ग्रह ज्ञेयाः स्वासु दिक्ष्वन्यतोऽन्यथा ॥
 कैश्चित् कालवशादुक्तं दिग्भ्योऽन्यैर्वर्गतोऽपरैः ।
 सर्वमेतदमीमास्यं न मिथ्या मुनिभाषितम् ॥

पराशरः ।

तेषां तज्जयाद्विजयोवधाद्वधोऽन्योन्यभेदाद्भेदः साम्यात् साम्यम् ।

विष्णुधर्मोत्तरे च ।

 यायिना विजिते पौरे राष्ट्रे स्याद्यायिनां जयः ।
 यायिग्रहे पौरजिते पुरे राज्ञां जयो मृधे ॥

भार्गवीये ।

 यदा ग्रहो नागर एव नागरं विजेष्यते वाऽप्यथ वाऽपि यायिनम् ।
 तथा नृपो नागर एव नागरं विजेष्यते वाऽप्यथ वाऽपि यायिनम् ॥

विष्णुधर्मोत्तरे तु ।

 पौरेण विजिते पौरे पौरैः पौरक्षयं वदेत् ।
 यायिना यायिनि हते यायिना यायिनां क्षयः ॥
 ग्रहाणां चेद्भवेत् साम्यं साम्यं राज्ञां विनिर्दिशेत् ।
 जयाजयौ नरेन्द्राणां निर्देश्यौ ग्रहबहुधैः ॥

आक्रन्दादिलक्षणं तत्पराजयादिफलं च वराहसंहितयोः ।

 रविराक्रन्दो मध्ये पौरः पर्ने परे स्थितो यायी ।
 पौरा गुरुबुधरविजा नित्यं शीतांशुराक्रंन्दः ॥
 केतुकुजराहुशुक्रा यायिन एते ग्रहैर्हता हन्युः ।
 आक्रन्दयायिपौरा जयिनो जयदाश्च वर्गस्य ॥
 पौरा: पौरेण हताः पौरा पौरान् नृपान् विनिघ्नन्ति ।