पृष्ठम्:अद्भुतसागरः.djvu/२३४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२१९
ग्रहयुद्धाद्यद्भुतावर्त्तः ।

पराशरस्तु ।

 सूर्यबुधबृहस्पतिशनैश्चरा नागराः । सोमाङ्गारकशुक्रराहुकेतवो यायिनः ।

विष्णुधर्मोत्तरे ।

 राहुः केतुः कुजः शुक्रश्चन्द्रेण सह यायिनः ।
 बुधो जीवः शनैश्चारी नागरा रविणा सह ॥
 पूर्वे कपाले पौरोऽर्को यायी भवति चापरे ।

योगयात्रायां वराहः ।

 मध्याह्नेऽर्कस्तुहिनकिरणो नित्यमाक्रन्दसंज्ञः
 पौरः पूर्वे भवति दिनकृद्यायिसंज्ञोऽन्यसंस्थः ।
 जीवः सौरस्तुहिनकिरणस्यात्मजश्चेति पौराः
 केतुर्यायी सभृगुजकुजः सिंहिकानन्दनश्च ॥

आक्रन्दो यायिपौरेतरः पार्श्वस्थः ।
ऋषिपुत्रस्तु ।

 गर्गशिष्या यथा प्राहुस्तथा वक्ष्याम्यतः परम् ।
 भौमभार्गवराह्वर्ककेतवो यायिनो ग्रहाः ॥
 आक्रन्दसारिणामिन्दुर्ये शेषा नागरास्तु ते ।
 गुरुसौरबुधानेव नागगताह देवलः ॥
 परान् धूमेन सहितान् राहुभार्गवलोहितान् ।

परान् यायिनः ।

 पूर्वाह्णे नागरं सूर्यमपराह्णे तु यायिनम् ।
 आक्रन्दं दिनमध्ये तु चन्द्रमाकन्दितं सदा ॥
 बृहस्पतेरपि मतं गर्गस्याप्येवमेव तु ।
 किञ्चिदभ्यधिकं चात्र विशेषमुशनाऽब्रवीत् ॥
 भजत्याक्रन्दसारित्वं चककर्मणि लोहितः ।