पृष्ठम्:अद्भुतसागरः.djvu/२३२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२१७
ग्रहयुद्धाद्यद्भुतावर्त्तः ।

वृद्धगर्गस्तु ।

 क्षीरिणः पार्वतीयाश्च पीड्यन्ते चापि यायिनः ।
 न च वर्षति पर्यन्यो वर्णनाभिहते भृगौ ॥

वराहसंहितायाम् ।

 शुक्रेण बृहस्पतिहते यायी श्रेष्ठो विनाशमुपयाति ।
 ब्रह्मक्षत्रविरोधः सलिलं च न वासवस्त्यजति ॥
 कोशलकलिङ्गवङ्गा वत्सा मरत्स्याश्च मध्यदेशयुताः ।
 महतीं व्रजन्ति पीडां नपुंसकाः शूरसेनाश्च ॥

वृद्धगर्गः ।

 बृहस्पतिहते शुक्रे यायी श्रेष्ठो विनश्यति ।
 ब्रह्मक्षत्रविरोधश्च देवश्चैव न वर्षति ।
 पाञ्चालाः शूरसेनाश्च वत्सा मत्स्याः सकोशलाः ।
 पुण्ड्रा बङ्गाः कलिङ्गाश्च मध्यदेशश्च पीड्यते ॥
 शनैश्चरहते शुक्रे गणमुख्याश्च यायिनः ॥
 शस्त्रोपजीवितश्चैव क्षत्रं च परिपीड्यते ॥

वराहसंहितायां तु ।

 रविजेन सिते विजिते गणमुख्याः शस्त्रजीविनः क्षत्रम् ।
 जलजाश्च निपीड्यन्ते सामात्यं भुक्तिफलमन्यत् ॥
 क्षितिजेन तङ्गणान्ध्रोड्रकाशिवाह्लीकदेशानाम्।

असिते निहते पीडेति सम्बध्यते।
वृद्धगर्गस्तु ।

 शूद्रान्धकान् पिष्ठलकान् कोशलानपि तान् गणान् ।
 अङ्गारकहतः सौरो नागराँश्चापि पीडयेत् ॥

वराहसंहितायाम् ।

 सौम्येन पराभूते मन्देऽङ्गवणिग्विहङ्गपशुनागाः ।

संतप्यन्त इति सम्बन्धः ।