पृष्ठम्:अद्भुतसागरः.djvu/२३१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२१६
अद्भुतसागरे

 म्लेच्छान् शस्त्रभृतः शस्यं नागराँश्चापि पार्थिवान् ।
 हन्याद्गुरुर्बुधहतो मध्यदेशं च कृत्स्नशः ॥

वराहसंहितायां च ।

 शशितनयेनापि जिते बृहस्पतौ म्लेच्छशस्यशस्त्रभृतः [१]
 उपयाति मध्यदेशश्च संक्षयं पञ्चभक्तिफलम् ॥
 जीवे शुक्रेण जिते कुलूतगान्धारकैकया मद्राः ।
 शाल्वा वत्सा बङ्गा गावः शस्यानि नश्यन्ति ॥

वृद्धगर्गस्तु ।

 गुरौ शुक्रहते मद्राः शाल्वा गान्धारकेकयाः ।
 बङ्गा मत्स्याश्च कुरवः पीड्यन्ते चापि नागराः ॥
 ब्रह्मक्षत्रगणा गावः शस्यमाश्रमवासिनः ।
 उत्तरादिक्प्रधानाश्च पीड्यन्ते च नरा भुवि ॥

वराहसंहितायाम् ।

 सौरण चार्जुनायनवसातियौधेयशिविविप्राः ।

जोवे जीते नश्यतीति सम्बन्धः । वृद्धगर्गस्तु ।

 नागराँश्चाभिहत्याच्छौरेणाभिहतो गुरुः ।
 शरसेनान् कलिङ्गाँश्च शाल्वान् क्षत्रं च पीडयेत् ॥

वराहसंहितायाम् ।

 कुजविजिते भृगुतनये बलमुख्यवधो नरेन्द्रसंग्रामाः ।

वृद्धगर्गस्तु ।

 अङ्गारकहते शुक्रे संग्रामस्तुमुलात्मकः ।
 यायिनो बलमुख्याश्च पीड्यन्ते च बलाधिकाः ॥

वराहसंहितायाम् ।

 सौम्येन पार्वतीयक्षीरविनाशोऽल्पवृष्टिश्च ।

जिते भृगुतनय इति सम्बन्धः ।


  1. सत्यभृतः इति अ.।