पृष्ठम्:अद्भुतसागरः.djvu/२३०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२९५
ग्रहयुद्धाद्यद्भुतावर्त्तः ।

तथा च वराहसंहितायाम् ।

 भौमेन हते शशिजे वृक्षसरित्तापसाश्मकनरेन्द्राः ।
 उत्तरदिकस्थाः ऋतुदीक्षिताश्च सन्तापमुपयान्ति ॥

वृद्धगर्गः ।

 गुरुणा निहते सौम्ये जयमृच्छन्ति यायिनः ।
 गर्भाः स्रवन्ति चाह्राय कम्पते च वसुन्धरा ॥

 म्लेच्छान् श्रेष्टाँश्च बहुधा शूद्राँश्चैवानयः स्पृशेत् ।

वराहसंहितायां तु ।

 गुरुणा बुध जिते म्लेच्छशूद्रचौरार्थयुक्तपौरजनाः।
 त्रैगर्त्तपार्वतीयाः पीड्यन्ते कम्पते च मही ॥
 भृगुणा जितेऽग्निकोषः शस्याम्बुदयायिविध्वंसः ।

वृद्धगर्गस्तु ।

 बुधे च शुक्राभिहते शस्त्रमग्निश्च मूर्छति ।
 यायिनश्चात्र पोड्यन्तं शस्यं वृष्टिश्च हन्यते ॥

वराहसंहितायाम् ।

 रविजेन बुधे ध्वस्ते नाविकयोधाब्जसधनगर्भिण्यः ।

पीड्यन्ते इति सम्बन्धः ।
वृद्धगर्गस्तु ।

 नौजीविनो वरा योधा गर्भिण्योऽथ महाधनाः ।
 पीड्यन्ते सौरनिहते वुधे मन्दं च वर्षति ॥

वराहसंहितायाम् ।

 भौमेन जिते जीवे मध्यो देशो नरेश्वरा गावः ।

नश्यन्तीति सम्बन्धः ।
वृद्धगर्गस्तु ।

 मध्यदेशनृपा मुख्या गावोऽथाश्रमिणो द्विजाः ।
 नागराश्चापि पीड्यन्ते लोहिताङ्गहते गुरौ ॥