पृष्ठम्:अद्भुतसागरः.djvu/२२९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२१४
अद्भुतसागरे

तथा च ग्रहयुद्धोपसंहारे ।

 ताराग्रहाणां पञ्चानां युद्धान्युक्तानि योगतः ।
 जयाः पराजयाश्चैव गर्गेण परिकीर्त्तिताः-इति

अथ भौमादीनां बुधादिभिः पराजयफलम् । तत्र वृद्धगर्गः ।

 पीड्यन्ते चानेकनृपा भौमे बुधनिपीडिते ।

वराहसंहितायां तु ।

 शशिजेन शूरसेनः कलिङ्गशाल्वाश्च पीड्यन्ते ।
 गुरुणा जितेऽवनिसुते वाह्लीकाः यायिनोऽग्निवार्त्ताश्च ॥

वृद्धगर्गस्तु ।

 यायिनः क्षत्रमुख्याश्च पीड्यन्ते चाग्निजीविनः ।
 बृहस्पतिहते भौमे पार्वतीयाश्च पार्थिवाः ॥

वराहसंहितायां तु ।

 कोष्ठागारम्लेच्छक्षत्रियतापश्च शुक्रजिते ।

वृद्धगर्गस्तु ।

 शुक्रेण भौमे तु हते जयन्ते यायिनो नृपाः ।
 कोष्ठागागणि म्लेच्छाश्च क्षत्रं च भुवि पीड्यते ॥

वराहसंहितायाम् ।

 सौरेणारे विजिते जयन्ति पौराः प्रजाश्च सीदन्ति ।

वृद्धगर्गस्तु ।

 सौरेणाभिहिते वक्रे क्षत्रं वध्यति दस्युभिः ।
 प्रजाः सर्वाश्च सीदन्ति जयन्ते चापि नागराः ॥

वृद्धगर्गः ।

 लोहिताङ्गे बुधहते नागराश्चापि पार्थिवाः ।
 तापसाः सोमपा वृक्षाः सरितो दिक् तथोत्तरा ॥

 पीड्यन्ते इति सम्बन्धः । हननं हतः । बुधस्य हननं यस्मात् कर्तृभूतात् स बुधहतः । बुधहतविलोहिताङ्गो भौमहतो बुध इत्यर्थः ।