पृष्ठम्:अद्भुतसागरः.djvu/२२८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२१३
ग्रहयुद्धाद्यद्भुतावर्त्तः ।

पराशरस्तु ।

 वधे राहोर्निकृष्टजनवन्धनपालतस्करोपवर्त्तिकाः शितशमीधान्यशूलिकवार्धुपिकदुर्ग-विलकरवराहकुक्कुराश्वशृगालदुष्करा दस्यवश्व विनश्यन्ति ।

भार्गवीये ।

 आक्रान्तं समनुभवन्ति पापसंहा
  बध्यन्ते यदि भवति परस्परं हि घातः ।
 संग्रामाः सरुधिरपांशवर्षमिश्रा
  दुर्भिक्षं भवति तु केतुपीडनेन ॥

पराशरस्तु ।

 वधे केतोः केतुभूतानां राज्ञां ग्रहक्षेत्रनिधिनिधानोद्युक्तनृपतिसाधुजनपार्वतीयानां शस्त्रसृष्टिप्रादुर्भावो भेदश्च ।

कस्य चित् पद्यम् ।

ग्रहस्य ये यस्य हतस्य देशाः पीडां समृच्छन्ति त एव तस्य ।
संप्राप्तवीर्यस्य जये समृद्धा जयन्ति शस्यद्विचतुष्पदाद्याः ॥

 ग्रहदेशाः प्रत्येकं ग्रहाद्भुतेषु चोकाः । वराहेण तु रवियोगे ग्रहाणामस्तमितत्वाश्चन्द्रयोगे समागतत्वाद्रविचन्द्रमोयुद्धं नास्तीति नियप्तत्वात् तत्पराजयफलं नोक्तम् । आर्यविष्णुचन्द्रादिभिरण्यस्तमयादिपक्ष एवोक्तस्तथाऽपि विष्णुचन्द्रः ।

दिवसकिरणास्तमाप्तः समागमः शीतरश्मिसहितानाम् ।
कुसुतादीनां युद्धं निगद्यतेऽतोऽन्ययुक्तानाम् ॥

प्रभाकरश्च ।

 भौमादीनां प्रतियुद्धं शशिना च समागमः ।
 सूर्येणास्तं जयो युद्धे उदीच्ये दक्षिणे सितः ॥

रविचन्द्रवबिम्बे राहुदर्शनं तश्च ग्रहणं न तु युद्धम् । वृद्धगर्गेणापि । भौमादिपञ्चकस्यैष युद्धमङ्गीकृतम् ।