पृष्ठम्:अद्भुतसागरः.djvu/२२७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२१२
अद्भुतसागरे

पराशरः ।

 बृहस्पतिवधे सिन्धुसौवीराभिसारपौरत्रिगर्त्तमत्स्योसीनरशिविवैयासहारभूतयो नैगमजलचित्रकरशाल्वग्रामघोषनगरविद्वज्जनब्राह्मणपुरोहितब्रह्मचारिदीक्षितजप्यमङ्गलतत्परा आश्रमाश्च पीड्यन्ते ।

भार्गवीये ।

यो राजा प्रथितपराक्रमः पृथिव्यां वङ्गाङ्गा मगधविदर्भशूरसेनाः ।
ये योधा जनभुविचापिलब्धशब्दास्तं भृत्यैः क्षयमुपयान्ति शुक्रघाते ॥

पराशरस्तु ।

 हते शुक्रे नश्यन्त्यभियोक्तृबङ्गाङ्गकलिङ्गमगधविदर्भचेदिवत्सभद्रकारयौ-धेयतरुकच्छसिन्धुसौवीराभिसारपौरत्रिगर्त्तमालवकैकया-म्बष्ठकाः शिवयो मालवद्रविडपौण्ड्रकोटीवृषपह्लववर्णरूपवन्तः कुसुमानि हस्त्यश्वयोधेश्वरा राजानो वर्षविघातं च विद्यात्।

भागवीये ।

महिषकपिवृषाः शकाः सपौण्ड्राः कृषिपशुपालरताश्च ये मनुष्याः ।
विविधभयसमाहिताश्च सर्वे क्षयमुपयान्ति शनैश्चरस्य घाते ॥

पराशरस्तु ।

 पयाशौरपीडायामपि गोरण्डसेनापतिप्रधानपश्वस्फीतजनपदास्त्राग्न्युपजीविनो बहुस्त्रीकास्तथा शकमहिषदरदपारता आश्विनैः सहोपतापमुन्ति ।

भार्गवीये ।

 ये केचिन्नृपतिसुदाम्भिकाः पिशाचा:
  कार्याणां व्रतनियमेषु ये च पालाः ।
 ये चान्यैः शवरपुलिन्दचेदिगाधा
  बध्यन्ते यदि भवतीह राहुघातः ॥