पृष्ठम्:अद्भुतसागरः.djvu/२२६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२११
ग्रहयुद्धाञ्चद्भुतावर्त्तः ।

भार्गवीये ।

 अथ सोमहते विद्याद्ध्रुवं राज्ञो विपर्ययम् ।
 संहरन्ति च भूतानि भूमिपालाः पृथक् पृथक् ॥
 परस्परं विरुध्यन्ते क्षुद्भयं चापि जायते ।
 अनावृष्टिभयं घोरं विद्यात् सोमविपर्यये ॥

पराशरस्तु ।
 सोमे सोमपद्विजस्वाध्यायिव्रतदीक्षतविद्वत्साधुसरित्सलिलोद्भवसागराश्रिताः क्षीरिण्योषधयो देवताभिः सहोपतप्यन्ते ।
भार्गवीये ।

 त्रैगर्त्ताः क्षितिपतयः सयोधमुख्याः
  पीडान्ते गिरिनिलयाग्निजीविनश्च ।
 संग्रामाः सरुधिरपांशुवर्षमिश्रा
  दुर्भिक्षं भवति धरासुतस्य घाते ॥

पराशरस्तु ।
 अङ्गारकवधे स्फीतजनपदग्रामनैगमजनवनधान्यनिचयकोषेश्वरधनभूपलक्ष्म्यधिपौषधिवीजवनपुष्पफल-शौण्डिकाग्न्युपजीविनो व्याधिभयशस्त्रेणोपतप्यन्ते ।
भार्गवीये ।

 सागरनिलया घोराः क्षयमुपयान्ति नरा वणिकप्रधानाः ।
 भवति च राजा विजयी बुधेन प्रपतन्ति चात्र गर्भाः ॥

पराशरस्तु ।
 बुधघाते नैगमजनधान्यनिचयमित्रोपजीविमन्त्रिपोतयान्त्रिकहयगजयोधमार्गणधीवराश्च तापमुपयान्ति ।
भार्गवीये ।

दैवज्ञास्तपसिसुनिश्चिता व्रतस्था आरूपा नृपतिगणाः पुरोहिताश्च ।
पीड्यन्ते भवति वधश्च नागराणां त्रैलोक्यं क्षयमुपयाति जीवघाते ॥