पृष्ठम्:अद्भुतसागरः.djvu/२२३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२०८
अद्भुतसागरे

पराशरतन्त्रे ।

 अथ भगवन्तमनन्ततपसं पराशरकथान्ते शान्तशार्ङ्गधरः कृताञ्जलिः संपूज्योवाच । यत् सूत्रमुक्तं भगवता युद्धमिति तत्संशयो नः कथमुपर्युपरिव्यवस्थानां ग्रहाणां समागमः स्वर्गे वाऽपिविग्रहोऽस्तीति । तमुवाच भगवान् । एवमेतत् सौम्य । किन्तु योगदर्शनतः शुभाशुभं दर्शयन्ति प्रजानाम् ।

वरासंहितयोस्तु ।

  वियति चरतां ग्रहाणामुपर्युपर्यात् स्वमार्गसंस्थानाम् ।
  अतिदूराद्दृग्विषये समतामित्र संप्रयातानाम् ॥
  आसन्नक्रमयोगाद्भेदोल्लेखांशुमर्दनासव्यैः ।
  युद्धं चतुष्प्रकारं पराशराद्यैर्मुनिभिरुक्तम् ॥

पराशरेण त्वपसव्यमनभिधायारोहणेन चतुष्प्रकारत्वमुक्तम् ।
तद्यथा ।

 भेदनमारोहणमुल्लेखनं रश्मिसंसर्गश्च - इति । ग्रहयुद्धं चतुर्विधमाचक्षते कुशलाः । तेषां पूर्वः पूर्वो गरीयान् इति । संयुक्तयोः सपर्याधोऽवस्थितिरारोहणम् ।

इदं चोल्लेख एवान्तर्भवतीति गर्गादिभिर्नोक्तम् । पूर्वपूर्वो गरीयानिति । गुरुत्वमशुभफलतया ।
भार्गवीये ।

  असव्यो विग्रहं ब्रूयात् संग्रामं रश्मिसंकुले ।
  लेखनेऽमात्यपीडा स्याद्भेदने तु जनक्षयः ॥

वराहसंहितायां तु ।

  भेदे वृष्टिविनाशो भेदः सुहृदां महाकुलानां च ।
  उल्लेखे शस्त्रभयं मन्त्रिविरोधः प्रियान्नत्वम् ॥
  अंशुविरोधे युद्धानि भूभृतां शस्त्ररुक्क्षुदवमर्दाः ।