पृष्ठम्:अद्भुतसागरः.djvu/२२४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२०९
ग्रहयुद्धाद्यद्भुतावर्त्तः ।

 युद्धे चाप्यपसव्ये भवन्ति युद्धानि भूपानाम् ॥

अथ पराजितजययुक्तलक्षणम् । तत्र वृद्धगर्गः ।

 ग्रहो ग्रहं समागम्य श्यावीभवति यो भृशम् ।
 हानिं प्राप्नोति चाव्यक्तः स्पन्दते च मुहुर्मुहुः ॥
 परस्परं विशेषेण किरणैरवरुध्यते ।
 स्वकात् प्रच्यवते स्थानाद्यदि चाप्यनुलोमतः ॥
 विकीर्ण इव चात्यर्थं तमसा ह्यधिसंभृतः ।
 दृश्यते यदि स ज्ञेयो रूपैरेभिः पराजयी ॥

गर्गस्तु ।

 अरश्मिर्लोहितः श्यामः परुषः सूक्ष्मतारकः ।
 अपसव्यः कृतो यश्च चक्रान्तःपतितस्तथा ॥
 च्युतः स्थानाद्धतो यश्च प्रतिपूर्वस्तथैव च ।
 निष्प्रभो विगतश्चापि जवेनाभिहतस्तथा ॥
 अप्राप्य वा निवर्त्तेत वेपनः कृष्ण एव च ।
 लक्षणैः सप्तदशभिग्रहं विद्यात् पराजितम् ॥

विष्णुधर्मोत्तरे ।

 ग्रहारूढश्च्युतः स्थानात स्फुरणो विजितो ग्रहः ।
 वर्जितो यदि लिङ्गैश्च कृष्णः श्यावयुतिस्तथा ॥

लिङ्गैर्जयचिह्नः ।

 उदङ्मार्गगतिः स्निग्धो विमलो विमलप्रभः
 बृहद्रूपोऽतिशुक्लश्च विजयी कथितो ग्रहः ॥

भार्गवीये तु ।

 सर्वेषां नभसि समागमे ग्रहाणा-
  मुत्कृष्टो भवति तथैव रश्मिवान् यः ।
 स्निग्धत्वं भवति च स ग्रहो जयेन