पृष्ठम्:अद्भुतसागरः.djvu/२२१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२०६
अद्भुतसागरे

भीष्मपर्वणि कुरुपाण्डवसैन्यक्षयनिमित्तम् ।

 “ध्रुवः प्रज्वलितो घोरमपसव्यं प्रवर्त्तते"[१]

अथर्वमुनिः ।

 यवक्रोतोऽथ रैभ्यश्च नारदः पर्वतस्तथा ।
 कण्वश्च रैभ्यपुत्राश्च अर्वावसुपरावसू ।
 सप्तैते स्थावरा ज्ञेयाः सह सूर्येण सर्पिण ।
 स्थावराणां नरेन्द्राणां प्राच्यानां पक्षमाश्रिताः ॥
 स्वस्त्यात्रेयो मृगव्याधो रुरुधः प्रचुरस्तथा ।
 प्रभासश्चन्द्रहासश्च तथाऽगस्त्यः प्रतापवान् ॥
 दृढव्रतस्त्रिशङ्कुश्च अजो वैश्वानरो मृगः ।
 अरुणः श्वदतश्चैव याम्यायां स्थावराः स्मृताः ॥
 गौतमोऽत्रिर्वसिटश्च विश्वामित्रश्च काश्यपः ।
 ऋचीकपुत्रस्तु तथा भारद्वाजश्च वीर्यवान् ॥
 एते सप्त महात्मान उदीच्यां स्थावराः स्मृताः ।
 शिशुमारेण सहिता ध्रुवेण च महात्मना ।
 पुलस्त्यः पुलहः सोमो भृगुरङ्गिरसा सह ।
 हाहा हुहुश्व विज्ञेया विष्णहृदयमुत्तमम्
 एतेषां स्थावराणां तु नियतानीति बुद्धिमान् ।
 अवस्थानानि सर्वेषां दिक्षु रूपाणि लक्षयेत् ॥
 प्रभान्वितानि श्वेतानि स्निग्धानि विमलानि च ।
 अर्चिष्मन्ति प्रसन्नानि तानि कुर्युः प्रजा प्रजाहितम्।
 निष्प्रभाणि विवर्नानि चेरुर्वीथ्याश्रितानि च ।


  1. ३ अ, १७ श्लो. ।