पृष्ठम्:अद्भुतसागरः.djvu/२१५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२००
अद्भुतसागरे

 यावन्मासाँस्तु दृश्येत तावतोऽब्दाँस्तु वैकृतम् ॥
 त्रिपक्षात् परतः कर्म पच्यतेऽस्य शुभाशुभम् ।
 सद्यः समुदिते केतौ फलं नेहादिशेद्बुधः ॥
 एवं त्रिपक्षात् परतः पापसंज्ञे विनिर्दिशेत् ।
 शोभनेऽपि तथा केतौ फलं दर्शनतो वदेत् ॥
 यस्य यस्य विशेषेण पाककालो न दर्शितः ।

 अत्रानुक्तविशेषशान्तिकेषु केतूत्पातेषु केतुग्रहपूजापूर्विका ग्रहधूपने वा धूपितग्रहपूजापूर्विका च प्रभूतकनकान्नगोमहीदानादिका सामान्यशान्तिरौत्पातिककलगुरुलाघवमवगम्य कर्त्तव्या -इति ।

अथ विहितविशेषशान्तिजा: केतूत्पाता: ।
तत्र नारदः ।

 अकस्मादृश्यते केतुरुदयेऽस्तमये यदा ।
 हन्त्यस्यान्तःपुरं राज्ञो ज्वरपित्तोद्भवो भवेत् ॥
 इन्द्रनीलमणेश्चैव हेमरत्नसमन्वितम् ।
 केतुं कृत्वा प्रदातव्यो ब्राह्मणाय तपखिने ।

मयूरचित्रेऽप्येतद्वचनमधिकृतम् ।
शान्तिस्तु ।

 दधिमधुकृताक्तानां पुष्पाणामयुतं ततः ।
 जुहुयादिन्द्रनीलस्य केतुं दद्याद्द्विजातये ॥
 भूषितं हेमरत्नाद्यैस्ततः संपद्यते शुभम् ।
 अथ वा वैष्णवी शान्तिश्चतुष्कर्म तथैव च ॥
 विष्णोरराटमन्त्रेण जुहुयाद्घृतसंप्लुताः ।
 अष्टोत्तरसहस्राणि द्वादशाथ प्रयत्नतः ॥
 समिधोऽश्वत्थवृक्षस्य ब्राह्मणाँस्तर्पयेत् ततः ।