पृष्ठम्:अद्भुतसागरः.djvu/२१४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१९९
केत्वाद्भुतावर्त्तः ।

पराशरस्तु ।

 यस्यां दिशि समुत्तिष्ठेत् तां दिशं नाभियोजयेत् ।
 यतः शिखा यतो धूमस्ततो यायान्नराधिपः ॥
 प्रतिलोमं त यः केतोर्जयार्थी याति पार्थिवः ।
 सामात्यवाहनवलः स नाशमुपगच्छति ॥

गार्गोये ।

 यतो धूमस्ततो यात्रा यतो ज्योतिस्ततो जयः ।
 यतः स्थानं ततः पीडा केतुनामुदये भवेत् ॥
 प्रतिलोमं तु यः केतुं कृत्वा सेनां प्रयोजयेत् ।
 जायते तस्य सेनाया भयं घोरं पराजयः ॥
 यां दिशं धूपयेत् केतुर्न तत्राभिमुखो व्रजेत् ।
 यस्यां दिशि प्रतिष्ठेत हन्ति तां स विशेषतः ॥

वराहसंहितायाम् ।

 नम्रा यतः शिखिशिखाऽभिसृतो यतो वा
 ऋक्षं च यत् स्पृशति तत्कथिताँश्च देशान् ।
 दिव्यप्रभावनिहतान् स यथा गरुत्मान्
 भुङ्क्ते महीं नरपतिः परभोगिभोगान् ॥

वटकणिकायाम् ।

 उदयास्तमनाधूमनसंयोगाकारवर्णदिकपातैः ।
 फलनिर्देशो दिवसैर्मासान्मासैश्च वर्षाणि ॥

बृहत्संहितायाम् ।

 यावन्त्यहानि दृश्यो मासैस्तावद्भिरेव फलपाकः ।
 मासैरब्दानि वदेत् प्रथमात् पक्षत्रयात् परतः ॥

गर्गश्च ।

 यावन्त्यहानि दृश्येत तावन्मासान् फलं वदेत् ।